पटना, गुरुवासरे बिहारे सेतुपतनस्य अन्यः उदाहरणः अग्रे आगतः, येन राज्यात् पखवाडात् किञ्चित् अधिके काले एतादृशी दशमः घटना अभवत् इति एकः अधिकारी अवदत्।

ताजा घटना सारणतः ज्ञाता यत्र विगत २४ घण्टेषु सेतुद्वयं अपि पतनं दृश्यते इति जिलादण्डाधिकारी अमन समीरः अवदत्।

अद्य प्रातः १५ वर्षपूर्वं स्थानीयाधिकारिभिः निर्मितस्य संरचनायाः पतनस्य अनन्तरं कोऽपि क्षतिः न ज्ञातः इति सः अवदत्।

गण्डकीनद्याः उपरि लघुसेतुः बनेयापुरखण्डे स्थितः आसीत्, सारणस्य अनेकग्रामान् समीपस्थेन सिवानमण्डलेन सह संयोजयितुं प्रयुक्तः आसीत् ।

“लघुसेतुः १५ वर्षपूर्वं निर्मितः आसीत् । अहं स्थानं गच्छामि। मण्डलप्रशासनस्य अन्ये अपि कतिपये अधिकारिणः तत्र प्राप्ताः एव सन्ति । सेतुस्य पतनस्य सटीककारणं अद्यापि न निश्चयं किन्तु अद्यैव गादविच्छेदनस्य कार्यं कृतम् अस्ति" इति जिलादण्डाधिकारी अवदत्

बुधवासरे सारणमण्डले द्वयोः लघुसेतुयोः पतनम् अभवत् - एकः जन्तबाजारक्षेत्रे अपरः लहलादपुरक्षेत्रे च।

“मण्डले एतेषां लघुसेतुनां पतनस्य कारणं ज्ञातुं उच्चस्तरीयजाँचस्य आदेशः दत्तः” इति डीएम अवदत्।

स्थानीयजनानाम् अनुसारं मण्डले गतदिनानि यावत् प्रचण्डवृष्ट्या एतेषां लघुसेतुनां पतनस्य कारणं भवितुम् अर्हति स्म।

विगत १६ दिनेषु सिवान, सारण, मधुबनी, अररिया, पूर्वचम्पारण, किशनगंज जिल्हेषु कुल १० सेतुः पतिताः।

मुख्यमन्त्री नीतीशकुमारेण राज्यस्य सर्वेषां पुरातनसेतुषु सर्वेक्षणं कृत्वा येषां सेतुनां तत्कालं मरम्मतस्य आवश्यकता वर्तते तेषां पहिचानं कर्तुं मार्गनिर्माणं ग्रामीणकार्यविभागं च निर्देशस्य एकदिनानन्तरं एषा ताजा घटना अभवत्।

सीएम बुधवासरे अनुरक्षणनीतीनां समीक्षायै सभायाः अध्यक्षतां कृत्वा उक्तवान् यत् मार्गनिर्माणविभागेन सेतुरक्षणनीतिः पूर्वमेव निर्मितः अस्ति तथा च ग्रामीणकार्यविभागेन शीघ्रमेव स्वयोजनां चॉकं कर्तव्यम्।