बिहारस्य मुख्यमन्त्री नीतीशकुमारः शुक्रवासरे शोकसंवेदनां प्रकट्य मृतानां प्रत्येकं परिवाराय अनुग्रहरूपेण ४ लक्षरूप्यकाणि प्रदातुं अधिकारिभ्यः निर्देशं दत्तवान्।

वर्षायां, वज्रपाते च जनान् अन्तःगृहे एव तिष्ठन्तु इति अपि आग्रहं कृतवान् ।

प्राणान् त्यक्तवन्तः २५ जनानां मध्ये मधुबनीनगरे पञ्च, औरंगाबादनगरे चत्वारः, सुपौलनगरे त्रीणि, नालन्दे त्रयः, लखीसराये, पटनानगरे च द्वौ, बेगूसराय, जमुई, गोपालगञ्ज, रोहतास, समस्तीपुर, पूर्णेया इत्यत्र एकैकस्य मृत्योः अभवत् ।

बिहारराज्य आपदा प्रबन्धन प्राधिकरणस्य अनुसारं जुलैमासे एव विद्युत्प्रहारेन ५० जनानां मृत्युः अभवत् ।

तथापि अनधिकृतः आकङ्कः तस्मात् अधिकः भवितुम् अर्हति ।

गुरुवासरे बिहारस्य अनेकजिल्हेषु प्रचण्डवृष्टिः, वज्रपातः, विद्युत्प्रहारः च अभवत्, आगामिदिनद्वयं यावत् अपि निरन्तरं भवितुं शक्यते इति कारणेन प्राधिकरणेन आगामिषु दिनेषु सावधानतायाः आग्रहः कृतः।

मौसमविभागेन शुक्रवासरे पटनासहितेषु बह्वीषु क्षेत्रेषु मेघगर्जनविद्युत्प्रपातेन सह मध्यमतः प्रचण्डवृष्टेः पूर्वानुमानं कृत्वा किशनगञ्ज-अररिया-जिल्हेषु ‘ऑरेन्ज अलर्ट’ जारीकृतम्।

गुरुवासरे तारारीपुलिसस्थानस्य अन्तर्गतं बरकागांवग्रामे २२ छात्राः स्वकक्षासमीपे ताडवृक्षे विद्युत्प्रहारेन घातिताः। तेषां सदर-अस्पताले अर्राह-इत्यत्र प्रवेशः कृतः ।

अन्येषु मण्डलेषु विद्युत्प्रहारेन १७ अधिकाः जनाः दाहस्य चोटाः अभवन् ।

किशनगञ्जमण्डलस्य बहादुरगञ्जखण्डे मेटविभागेन ११२.२ मि.मी.

गुरुवासरे पटनायां ५२.८ मि.मी.

अस्य अतिरिक्तं त्रिवेणीखण्डे १०२.० मि.मी., गौनाहायां ५५.४ मि.मी., पश्चिमचम्पारणमण्डले लौरियायां ४२.६ मि.मी., बेगूसरायस्य साहेबपुरकमले ७६.४ मि.मी., अररियास्य नरपतगञ्जे ६०.२ मि.मी., सिवाने ६०.२ मि.मी., ५४.२ मि.मी सुपौलस्य नरपतगञ्जे, रोहतासस्य संझौलीयां ४३.२ मि.मी., लखीसरायस्य सूर्यगढे ४२.८ मि.मी.