सुरक्षाचिन्तानां कारणात् मण्डलप्रशासनेन सेतुस्थं सर्वं यातायातं स्थगितम् अस्ति तथा च स्थानीयजनाः वैकल्पिकमार्गस्य उपयोगं कर्तुं निर्देशं दत्तवन्तः।

अयं सेतुः मण्डलस्य सोनोखण्डस्य अधिकारक्षेत्रे स्थितः अस्ति ।

एषा घटना क्षेत्रे आधारभूतसंरचनायाः निर्माणस्य, अनुरक्षणस्य च गुणवत्तायाः विषये प्रश्नान् उत्थापयति।

जमुईमण्डलस्य स्थानीयजनाः सेतुस्य पतनस्य कारणं प्रचण्डवालुकाखननस्य कारणं वदन्ति, यत् ग्रीष्मकालस्य, शिशिरस्य च ऋतुषु भवति।

मानसूनऋतौ भंवरनद्याः जलस्तरस्य वर्धनेन सेतुस्य क्षतिः भवितुं शक्यते ।

गतदिनेषु अद्यतनकाले प्रचण्डवृष्ट्या नदीयां प्रबलः प्रवाहः जातः, येन सेतुस्य क्षतिः अभवत् ।

जमुई-मण्डलप्रशासनस्य एकः अधिकारी अवदत् यत् सेतुस्य स्तम्भद्वयं मृत्तिकायां निमग्नं जातम्, येन संरचनात्मकं दुर्बलीकरणं जातम्।

फलतः सोनोखण्डे दश पंचायताः खैराखण्डे अष्टौ च अधुना स्वखण्डमुख्यालयात् सर्वथा विच्छिन्नाः सन्ति। एषा स्थितिः विशेषतया निवासिनः चिन्ताजनकाः सन्ति, यतः क्षतिग्रस्तसेतुस्य विपरीतभागे स्वास्थ्यकेन्द्राणि सन्ति ।

जमुईमण्डलस्य भनवरनद्याः उपरि सेतुः पूर्वं २०२३ तमस्य वर्षस्य जनवरीमासे क्षतिग्रस्तः आसीत् ।

तस्याः घटनायाः अनन्तरं मुख्यमन्त्री नीतीशकुमारः स्थलस्य निरीक्षणं कृत्वा क्षतिग्रस्तसंरचनायाः स्थाने लोहस्य बेलीसेतुनिर्माणस्य निर्देशं दत्तवान् ।

अयं नूतनः सेतुः २०२३ तमस्य वर्षस्य अक्टोबर्-मासे सम्पन्नः, सार्वजनिक-उपयोगाय उद्घाटितः च ।

परन्तु अधुना एकवर्षेण एव पुनः पतितम् अस्ति । क्षतिप्रतिक्रियारूपेण जमुईजिल्लादण्डाधिकारी अभिलाशाशर्मा इत्यनेन सेतुस्य निरीक्षणं कृत्वा अधुना तस्य भागः क्षतिग्रस्तः इति पुष्टिः कृता।

"वयं सेतुस्य निरीक्षणं कृत्वा जनसामान्यस्य कृते खतरनाकं इति घोषितवन्तः। जनान् अस्य सेतुस्य उपयोगं परिहरन्तु इति पृष्टवन्तः" इति शर्मा अवदत्।

सा अपि अवदत् यत् मण्डलप्रशासनेन एकं तकनीकीदलं स्थलं गत्वा प्रतिवेदनं दातुं निर्देशः दत्तः।

तकनीकीदलस्य प्रतिवेदनस्य आधारेण वयं अग्रिमस्य कार्यपद्धतेः निर्णयं करिष्यामः इति शर्मा अवदत्।