पटना (बिहार) [भारत], बिहारस्य मुख्यमन्त्री नीतीशकुमारः शुक्रवासरे कुवैतदेशे अग्निघटने जनानां मृत्योः विषये दुःखं प्रकटितवान् तथा च पीडितानां परिवारेभ्यः २ लक्षरूप्यकाणां अनुग्रहं घोषितवान्, ये पीडितानां परिवारेभ्यः... राज्यम्‌।

बुधवासरे अग्निप्रकोपे मृतानां ४५ भारतीयानां मध्ये बिहारनिवासिनः द्वौ अपि आसन् ।

बुधवासरे घटितायाः एषा घटना कुवैत-भारतयोः समुदाययोः माध्यमेन आघाततरङ्गाः प्रेषितवती अस्ति।

"कुवैतदेशस्य बहुमहलभवने अग्निप्रकोपे बिहारदेशस्य द्वौ जनाः मृतौ इति दुःखदम्। नवदिल्लीनगरस्य निवासी आयुक्ताय कुवैतदूतावासेन सह सम्पर्कं स्थापयित्वा शवानां स्वजन्मस्थानेषु प्रेषणार्थं कार्यवाही कर्तुं निर्देशः दत्तः अस्ति।" .उभयस्य निकटतमानां बन्धुजनानाम् मुख्यमन्त्री राहतकोषात् २ लक्षरूप्यकाणि दातव्यानि इति आग्रहः कृतः अस्ति यत् सः शोकग्रस्तपरिवाराय अस्मिन् शोकघण्टे पीडां सहितुं शक्तिं ददातु इति on X.

इदानीं कुवैत-अग्नि-दुःखदघटने मृतानां मृतानां अवशेषान् वहन् भारतीयवायुसेनायाः सी-१३०जे सुपर-हर्क्युल्स् परिवहनविमानं शुक्रवासरे पलाम-तकनीकी-विमानस्थानकं प्राप्तम्।

मृत्शवस्य ग्रहणार्थं विमानस्थानके भाजपा सांसदः योगेन्द्रचण्डोलिया, कमलजीत सेहरावत, बांसुरी स्वराज इत्यादयः नेतारः उपस्थिताः सन्ति।

केन्द्रीयविदेशराज्यमन्त्री कीर्तिवर्धनसिंहः बोधयति यत् सामान्यतया १०-१५ दिवसाः भवन्ति, परन्तु प्रधानमन्त्री नरेन्द्रमोदी-ईएएम जयशंकरयोः अनुरोधेन वयं तेषां भारतीयानां नागरिकानां नश्वर-अवशेषान् आनेतुं समर्थाः अस्मत् येषां प्राणान्... घातक अग्निघटना।

"सामान्यतया १०-१५ दिवसाः भवन्ति, परन्तु पीएम मोदी, ईएएम जयशङ्करयोः अनुरोधेन वयं तेषां ४५ भारतीयराष्ट्रीयानाम् मर्त्यावशेषान् आनेतुं समर्थाः अस्मत्" इति सः अवदत्।

अतीव दुःखदघटना इति सिंहः अवदत्, पीएम मोदी वार्ता श्रुत्वा चिन्तितः भूत्वा तत्कालं सभां आहूय अस्मान् कुवैतदेशं प्रेषितवान् इति च अवदत्।

अग्निप्रसङ्गे न्यूनातिन्यूनं ४५ भारतीयाः मृताः, केरल (२३), तमिलनाडु (७), कर्नाटक (१) इत्यादीनां ३१ पीडितानां शवः शुक्रवासरे भारतीयवायुसेनायाः विशेषविमानद्वारा केरलस्य कोच्चिनगरं आनीताः।

भारतस्य विदेशराज्यमन्त्री कीर्तिवर्धनसिंहः जूनमासस्य १३ दिनाङ्के कुवैतदेशस्य चिकित्सालयाः भ्रमणं कृतवान्, यत्र सः मङ्गफनगरे दुःखदस्य अग्निघटनायाः अनन्तरं चिकित्सां कुर्वन्तः भारतीयराष्ट्रिभिः सह संवादं कृतवान्।

सः तस्मिन् विमाने आसीत्, यत् पीडितानां मर्त्यावशेषं पुनः भारतं नीतवान् ।