सिड्नी, यदि भवान् अग्रिम अवकाशस्य कृते आस्ट्रेलिया-देशस्य शिशिरात् पलायितुं इच्छति तर्हि कुत्र उष्णता अस्ति इति मा विस्मरतु, मशकाः अपि भविष्यन्ति ।

क्रमेण उष्णकटिबंधीयगन्तव्यस्थानानि डेंगू इत्यादीनां मशकजन्यरोगाणां उष्णस्थानानि भवितुम् अर्हन्ति । वस्तुतः आस्ट्रेलियादेशस्य स्वास्थ्याधिकारिणः बालीनगरं गच्छन्तः यात्रिकाः डेंगू-रोगस्य जोखिमस्य विषये अवगताः भवेयुः इति चेतवन्तः, अस्मिन् क्षेत्रे प्रकरणाः वर्धन्ते ।

अतः अवकाशदिनेषु स्वस्य परिवारस्य च रक्षणं कथं करणीयम् इति अत्र दर्शितम् अस्ति ।डेंगू इति किम् ?

डेङ्गू-विषाणुसंक्रमणं (सामान्यतया डेङ्गूज्वरः, अथवा केवलं डेंगू इति ज्ञायते) मशकस्य दंशात् प्रसारितविषाणुभिः भवति । मशकजातयः ये सामान्यतया डेङ्गू-रोगं संक्रमयन्ति ते एडेस् एजिप्टी, एडेस् अल्बोपिक्टस् च सन्ति ।

डेंगू-विषाणुः चत्वारः प्रजातयः सन्ति । प्रत्येकस्य मृदुतः तीव्रपर्यन्तं, प्राणघातकं च रोगं जनयितुं क्षमता वर्तते ।लक्षणं सामान्यतया दाहः, ज्वरः, शीतलं, शिरोवेदना, मांसपेशी-सन्धि-वेदना, श्रान्तता च सन्ति । जनाः प्रायः उदरवेदना, उदरेण, वमनं च वदन्ति ।

यद्यपि एतेषु एकेन विषाणुना संक्रमणं भवन्तं रोगी कर्तुं शक्नोति तथापि तदनन्तरं अन्यजातीयानां संपर्कस्य स्वास्थ्ये अधिकाः गम्भीराः प्रभावाः भवितुम् अर्हन्ति । एतेषु वमनेषु रक्तस्य उपस्थितिः, मसूडानां रक्तस्रावः, श्वसनस्य कष्टं च लक्षणं भवितुम् अर्हति ।

रक्तपरीक्षाद्वारा डेङ्गू-संक्रमणस्य पुष्टिः अवश्यं करणीयः, परन्तु तत्र विशिष्टानि उपचाराणि नास्ति । अधिकांशजना: स्वयमेव स्वस्थतां प्राप्नुयुः तथापि जलयुक्तं भवितुं महत्त्वपूर्णं भवति तथा च वेदनानिवारणं लक्षणेषु सहायकं भवितुम् अर्हति। यदि अधिकः तीव्रः रोगः भवति तर्हि तत्कालं चिकित्सां कुर्वन्तु ।किं यात्रिकाः जोखिमे सन्ति ?

अधुना प्रायः १०० देशेषु एषः रोगः प्रचलितः अस्ति तथा च अनुमानतः ४ अर्बजनाः जोखिमे इति मन्यन्ते । एशियादेशाः वैश्विकरोगभारस्य ७० प्रतिशतं भागं प्रतिनिधियन्ति । यूरोपदेशः अपि जोखिमे अस्ति।

अभिलेखेषु स्थापितेषु दुष्टतमवर्षेषु एकं २०२३ वर्षम् आसीत्, परन्तु डेंगू-रोगस्य भारः अद्यापि वर्धमानः अस्ति । २०२४ तमे वर्षे प्रथमचतुर्मासेषु २०२३ तमे वर्षे समानकालस्य तुलने इन्डोनेशियादेशे त्रिगुणाः डेंगू-रोगस्य प्रकरणाः अभवन् ।ऑस्ट्रेलियादेशस्य यात्रिकाणां कृते डेंगू-रोगः नूतनः जोखिमः नास्ति । कोविड्-संस्थायाः अन्तर्राष्ट्रीययात्रायाः बाधायाः पूर्वं उष्णकटिबंधीय-गन्तव्यस्थानात् डेंगू-रोगेण प्रत्यागच्छन्तीनां आस्ट्रेलिया-देशवासिनां संख्या निरन्तरं वर्धमाना आसीत् ।

यथा, २०१० तः २०१६ पर्यन्तं डेंगू-रोगेण विक्टोरिया-देशं प्रति आगच्छन्तः यात्रिकाः २२ प्रतिशतं वार्षिकवृद्धिः अभवत् । एतेषु प्रायः अर्धं जनाः इन्डोनेशियादेशे एतत् रोगं प्राप्नुवन्ति स्म । बाली-नगरे यात्रिकाणां कृते डेंगू-रोगस्य जोखिमः इति सुदस्तावेजितः अस्ति ।

कोविड्-कारणात् अन्तर्राष्ट्रीययात्राप्रतिबन्धेन एषा प्रवृत्तिः अचानकं स्थगितवती । परन्तु अधुना आस्ट्रेलियादेशिनः पुनः अन्तर्राष्ट्रीययात्राम् आलिंगयन्ति, एकवारं पुनः प्रकरणाः वर्धन्ते।बाली-नगरं एकमेव गन्तव्यं नास्ति यत्र डेंगू-रोगस्य उदयः अस्ति, परन्तु वयं जानीमः यत् एतत् आस्ट्रेलिया-देशस्य यात्रिकाणां कृते अवकाशदिवसस्य लोकप्रियं गन्तव्यम् अस्ति । एतेषु विद्यालयस्य अवकाशेषु बहुशः परिवाराः बालीनगरं गमिष्यन्ति इति न संशयः ।

ऑस्ट्रेलियादेशे जोखिमः कथं भवति ?

सर्वे मशकाः डेंगू-विषाणुः प्रसारयितुं न शक्नुवन्ति । अत एव बाली-देशे अन्येषु च उष्णकटिबंधीयक्षेत्रेषु आस्ट्रेलियादेशस्य तुलने जोखिमः भिन्नः अस्ति ।यद्यपि ४० तः अधिकाः आस्ट्रेलियादेशस्य मशकजातयः स्थानीयरोगजनकानाम् संक्रमणं कुर्वन्ति इति ज्ञाताः वा शङ्किताः वा सन्ति, यथा रॉस् रिवरवायरसः, तथापि एडीस् एजिप्टी, एडीस् अल्बोपिक्टस् इत्येतयोः सीमितप्रसारस्य कारणेन आस्ट्रेलियादेशः सामान्यतया स्थानीयडेंगूजोखिमात् मुक्तः अस्ति

यद्यपि क्वीन्सलैण्ड्-देशस्य केषुचित् भागेषु एडीस् एजिप्टी दृश्यते तथापि विश्वमशककार्यक्रमस्य तथा स्थानीयाधिकारिणां हस्तक्षेपाणां कारणात् डेंगू-रोगस्य जोखिमः न्यूनः अस्ति एतेषु हस्तक्षेपेषु प्रयोगशालायां प्रजनितानां मशकानां विमोचनं यत् पर्यावरणे मशकानां विषाणुप्रसारणं निवारयति, तथैव सामुदायिकशिक्षा च अन्तर्भवति परन्तु स्थानीयप्रकरणाः यदा कदा भवन्ति।

एडेस् अल्बोपिक्टस् इति वृक्षः सम्प्रति आस्ट्रेलिया-देशस्य मुख्यभूमिभागे न दृश्यते किन्तु टोरेस्-जलसन्धि-द्वीपेषु वर्तते । अस्मिन् वर्षे तत्र डेंगू-रोगस्य प्रकोपः अभवत् ।दिवा मोजी दूरं स्थापयन्तु, न केवलं रात्रौ

यद्यपि टीका उपलब्धा अस्ति तथापि अल्पकालिकयात्रिकाणां कृते एतत् न अनुशंसितम् । तस्य उपयोगाय कठोरपात्रतामापदण्डाः सन्ति, अतः सल्लाहार्थं स्वास्थ्यव्यावसायिकेन सह वार्तालापं कुर्वन्तु।

बहुसंख्यकयात्रिकाणां कृते मशकदंशनिवारणं रोगनिवारणस्य एकमात्रं मार्गम् अस्ति ।परन्तु डेङ्गू-मशकानां व्यवहारे भेदाः सन्ति यस्य अर्थः अस्ति यत् मशकदंशस्य परिहाराय सामान्याः उपायाः तावत् प्रभाविणः न भवेयुः ।

ऑस्ट्रेलियादेशस्य ग्रीष्मकाले स्थानीयार्द्रभूमिषु दृश्यमानाः मशकाः अविश्वसनीयतया प्रचुराः भवितुम् अर्हन्ति । वयं सूर्यास्तं प्रारभमाणमात्रेण दंशं निवारयितुं प्रतिकारकं प्राप्तुं आच्छादयितुं च प्रवृत्ताः स्मः ।

Aedes aegypti and Aedes albopictus आक्रामकरूपेण जनान् दंशयितुं शक्नुवन्ति परन्तु ते गृहे ग्रीष्मकालीनमशकानां समूहाः इव प्रचुराः न सन्ति ।दिवा अपि दंशन्ति न केवलं रात्रौ । अतः ये बाली-नगरं वा अन्येषु क्षेत्रेषु वा डेंगू-रोगस्य जोखिमे गच्छन्ति तेषां कृते दिनभरि कीटनाशकं स्थापनं अनुशंसितम् ।

रक्षणार्थं किं समायोजयितव्यम्

यदि भवान् प्रमुखे रिसोर्टे तिष्ठति तर्हि मशकनियन्त्रणकार्यक्रमः स्थापितः भवितुम् अर्हति । अस्मिन् कीटनाशकप्रयोगेन सह मशकप्रजननार्थं उपलब्धजलं न्यूनीकर्तुं शक्यते । वातानुकूलितवासस्थानेषु मशकानां समस्या अपि न्यूना भवति ।परन्तु यदि भवान् स्थानीयग्रामेषु, विपण्येषु, प्रकृतौ वा भ्रमणं कर्तुं बहिः गन्तुं च योजनां करोति तर्हि दंशात् रक्षणं सर्वोत्तमम् ।

हल्के वर्णाः शिथिलाः च वस्त्राणि मशकदंशं निवारयितुं साहाय्यं करिष्यन्ति (तथा च भवन्तं शीतलं स्थापयितुं साहाय्यं करिष्यन्ति)। आच्छादिताः जूताः अपि साहाय्यं कर्तुं शक्नुवन्ति – डेङ्गू-मशकाः दुर्गन्धिताः पादाः प्रेम्णा भवन्ति ।

अन्ते किञ्चित् कीटनाशकं स्वेन सह नेतुम् उत्तमम् । भवतः गन्तव्यस्थाने किमपि उपलब्धं न स्यात्, विक्रयणार्थं सूत्राणि च ऑस्ट्रेलियादेशे अनुमोदितानां उत्पादानाम् इव सम्यक् परीक्षणेन न कृतानि स्यात् (संभाषणम्) GRSGRS