पाकुरः, झारखण्डस्य पूर्वमुख्यमन्त्री चम्पाई सोरेन् सोमवासरे संथालपर्गनाक्षेत्रे “अवैध” भूव्यवहारस्य सम्यक् जाँचस्य आग्रहं कृतवान्, तथा च राज्ये “बाङ्गलादेशी घुसपैठिनः” विरुद्धं आदिवासिनः आन्दोलनं तीव्रं करिष्यन्ति इति च प्रतिपादितवान्।

गतमासे झामुमो-पक्षतः भाजपा-पक्षे परिवर्तनं कृत्वा प्रधानमन्त्रिणा नरेन्द्रमोदी-महोदयेन झारखण्डे झामुमो-नेतृत्वेन गठबन्धनस्य कथितरूपेण घुसपैठस्य संरक्षणस्य आलोचनायाः एकदिनस्य अनन्तरम् अभवत्, तथा च घुसपैठिनः भूमिं हृत्वा जनसांख्यिकीय-परिवर्तनं कुर्वन्ति इति उक्तवान् प्रदेशे, स्त्रियाः उपरि अत्याचारं कर्तुं अतिरिक्तं।

“प्रवेशः आदिवासीसमाजस्य अस्तित्वाय घोरं खतराम् उत्पद्यते। आदिवासीभूमिअधिकारस्य रक्षणार्थं निर्मितस्य संथालपर्गना किरायेदारीकानूनस्य उल्लङ्घनं क्रियते। क्षेत्रे सर्वेषां अवैधभूमिव्यवहारानाम् अन्वेषणं कर्तुं अहं आग्रहं करोमि। आदिवासिनः एकीकृताः सन्ति, ते बाङ्गलादेशस्य घुसपैठिनः निष्कासयिष्यन्ति” इति सोरेन् दावान् अकरोत्।

ततः पूर्वं सः अत्र आदिवासीसभायां भागं गृहीत्वा बाबा तिलका मंझी, वीर सिडो-कान्हू इत्यादीनां तेषां प्रतिमानां श्रद्धांजलिम् अयच्छत्, औपनिवेशिकशक्तयोः विरुद्धं आदिवासीसमुदायस्य ऐतिहासिकप्रतिरोधं प्रकाशयन्, वर्तमानसङ्घर्षस्य निरन्तरता इति च बोधितवान् वंशः इति ।

सोरेनस्य विचारान् प्रतिध्वनयन् पूर्वविधायकः लोबिन् हेम्ब्रोम् आदिवासीभूमिसंस्कृतेः रक्षणार्थं सुदृढसामाजिक-आन्दोलनस्य आवश्यकतायाः उपरि बलं दत्तवान् ।

सः चेतवति स्म यत् भूमिस्य “मनमाना विक्रयणं” सांस्कृतिकविरासतां क्षरणं च जनजातीयसमुदायस्य विलुप्ततां जनयितुं शक्नोति।

जामा-राज्यस्य पूर्वविधायिका सीता सोरेन् अपि हेमन्तसोरेन्-नेतृत्वेन राज्यसर्वकारस्य आलोचनां कृत्वा बाङ्गलादेशस्य घुसपैठिनां रक्षणं कृत्वा मतबैङ्कं पोषयति इति आरोपं कृतवती

सा क्षेत्रे बृहत्कम्पनीनां उपस्थितेः अभावेऽपि स्थानीयजनानाम् रोजगारस्य अवसरानां “अभावं” प्रकाशितवती, येन सूचितं यत् वर्तमानप्रशासनस्य अन्तर्गतं केवलं मध्यस्थैः एव लाभः प्राप्तः इति।