बीजिंग, बाङ्गलादेशस्य प्रधानमन्त्री शेख हसीना बुधवासरे अत्र राष्ट्रपतिं शी जिनपिङ्गं चीनदेशस्य समकक्षं ली किआङ्गं च मिलितवती यतः द्वयोः देशयोः २१ सम्झौतासु, एमओयूषु हस्ताक्षरं कृतम्, स्वरणनीतिकसहकारीसम्बन्धान् अधिकं उन्नतयितुं सप्त अपि परियोजनानां घोषणा कृता।

सभासु उभौ देशौ स्वस्य "रणनीतिकसाझेदारी" "व्यापकं सामरिकसहकारीसाझेदारी" इति उन्नतिं कर्तुं सहमतौ इति बाङ्गलादेशस्य सरकारीसमाचारसंस्था बाङ्गलादेशसङ्गबादसङ्गस्था (BSS) इति वृत्तान्तः।

चीनदेशः अनुदानं, व्याजमुक्तऋणं, रियायतऋणं, वाणिज्यिकऋणं च दत्त्वा चतुर्धा बाङ्गलादेशस्य आर्थिकरूपेण साहाय्यं करिष्यति इति चीनराष्ट्रपतिना हसीना सह द्विपक्षीयसमागमस्य समये उक्तम्।

डाक, दूरसञ्चार तथा सूचना प्रौद्योगिकी मन्त्रालयस्य बाङ्गलादेशस्य राज्यमन्त्री जुनैद अहमद पलकः X इत्यत्र द्वयोः नेतारयोः समागमस्य फोटों स्थापयित्वा अवदत् यत्, “चीनस्य माननीयराष्ट्रपतिः एच् ई श्री शी जिनपिङ्ग् इत्यनेन सह मिलित्वा द्विपक्षीयं समागमं कृतम् बुधवासरे बीजिंगनगरस्य जनसमूहस्य महाभवने माननीयप्रधानमन्त्री शेखहसीना।”

विदेशमन्त्री डॉ. हसन महमूदः द्वयोः नेतारयोः समागमस्य परिणामस्य विषये संवाददातृभ्यः अवगतवान्, तस्य वर्णनं च कृतवान् यत् – “अति सौहार्दपूर्णे वातावरणे द्वयोः नेतारयोः मध्ये अतीव सफला चर्चा अभवत्।”

ली-हसीना-समागमस्य विषये विवरणं दत्त्वा बीएसएस-संस्थायाः कथनमस्ति यत्, द्वयोः देशयोः प्रतिनिधिमण्डलस्तरस्य वार्तायां हसीना-ली-योः उपस्थितौ सम्झौताः हस्ताक्षरिताः।

पूर्वं बाङ्गलादेशस्य प्रधानमन्त्रिणः रेड कार्पेट् स्वागतं कृत्वा द्विपक्षीयसमागमं प्राप्य प्रधानमन्त्रिणा ली इत्यनेन अभिनन्दनं कृतम्।

द्विपक्षीयवार्तायां मुख्यतया रोहिङ्ग्या-प्रकरणं, व्यापारः, व्यापारः, वाणिज्यः, निवेशः, द्विपक्षीयसम्बन्धाः च विविधक्षेत्रीय-अन्तर्राष्ट्रीय-विषयाणां पार्श्वे दृश्यन्ते स्म

आर्थिक-बैङ्क-क्षेत्रे सहकार्यं, व्यापार-निवेशः, डिजिटल-अर्थव्यवस्था, आधारभूत-संरचना-विकासः, आपदा-प्रबन्धने सहायता, षष्ठ-नव-बाङ्गला-चीन-मैत्रीसेतुनिर्माणं, बाङ्गलादेशात् कृषि-उत्पादानाम् निर्यातः, जन-जन-संपर्कः च इति विषये साधनानि हस्ताक्षरिताः इति बीएसएस-प्रतिवेदने उक्तम्।