वित्तमन्त्री अबुलहसनमहमूद अली इत्यनेन प्रधानमन्त्रिणः शेखहसीनासर्वकारस्य वार्षिकबजटं संसदस्य समक्षं स्थापितं।

सर्वसम्मत्या स्वरमतेन संसदः वर्तमान २०२३-२४ वित्तवर्षस्य अन्तिमे कार्यदिने केनचित् समायोजनेन सह बजटं पारितवती इति सिन्हुआ समाचारसंस्थायाः समाचारः।

६ जून दिनाङ्के बजटप्रस्तावस्य समये २०२४-२५ वित्तवर्षस्य कृते यत् महङ्गानि ६.५ प्रतिशतं इति घोषितम् आसीत् तत् ६ प्रतिशतं यावत् संशोधितम् अस्ति।

बाङ्गलादेशः अधुना आगामिवित्तवर्षे ६ प्रतिशतं औसतमहङ्गानि दरं लक्ष्यं कृतवान् यद्यपि विगतवर्षद्वये ९ प्रतिशताधिकं औसतं भवति स्म परन्तु वार्षिकबजटे ६.७५ प्रतिशतं आर्थिकवृद्धिः भविष्यति इति सर्वकारेण प्रक्षेपणं कृतम् ।

व्ययपक्षे आगामिवित्तवर्षस्य वार्षिकविकासकार्यक्रमस्य (एडीपी) आकारः २.६५ खरब तका भविष्यति यत्र परिवहनं, विद्युत्, आधारभूतसंरचना, ग्रामीणविकासः, शिक्षाक्षेत्रं च सर्वाधिकं धनं प्राप्स्यति।