"संविधानेन अमेरिकासंयुक्तराज्यस्य कानूनैः च मम राष्ट्रपतित्वेन निहितेन अधिकारेण, यत्र १९६१ तमे वर्षे विदेशसहायताकानूनस्य धारा ५१७, यथा संशोधितम् (२२ U.S.C. २३२१k)..., अहम् एतेन केन्यादेशं क अस्य अधिनियमस्य प्रयोजनार्थं तथा च शस्त्रनिर्यातनियन्त्रणकानूनस्य प्रयोजनार्थं अमेरिकादेशस्य प्रमुखः गैर-नाटो-सहयोगिनः...," इति सोमवासरे व्हाइट हाउसेन प्रकाशितेन ज्ञापनपत्रे उक्तम्।

एमएनएनए-स्थितिः अमेरिकीकायदानानुसारं नामकरणम् अस्ति यत् विदेशीयसाझेदारानाम् रक्षाव्यापारस्य सुरक्षासहकार्यस्य च क्षेत्रेषु केचन लाभाः प्रदाति

अमेरिकीविदेशविभागस्य अनुसारं एमएनएनए-पदनाम "अमेरिकादेशः तेषां देशैः सह यत् निकटसम्बन्धं साझां करोति तस्य शक्तिशाली प्रतीकं भवति तथा च येषु देशेषु एतत् प्रसारितम् अस्ति तेषां मैत्रीविषये अस्माकं गहनं सम्मानं प्रदर्शयति" इति

यद्यपि एमएनएनए-पदवी सैन्य-आर्थिक-विशेषाधिकारं प्रदाति तथापि निर्दिष्ट-देशस्य प्रति सुरक्षा-प्रतिबद्धता न भवति ।

बाइडेन् गतमासे केन्यादेशस्य राष्ट्रपतिविलियम रुटो इत्यस्य अमेरिकादेशस्य त्रिदिवसीययात्रायाः समये केन्यादेशं प्रमुखं गैर-नाटो-सहयोगिदेशं इति निर्दिष्टुं प्रतिज्ञां कृतवान् आसीत् ।