वाशिङ्गटन-नगरस्य अमेरिकीराष्ट्रपतिः जो बाइडेन् गुरुवासरे अवदत् यत् तस्य उपराष्ट्रपतिः कमला हैरिस् काउण्टी-नगरस्य नेतृत्वं कर्तुं “योग्यः” अस्ति।

अत्र पत्रकारसम्मेलने बाइडेन् अवदत् यत्, “आदौ एव मया तस्य विषये अस्थिः न निर्मितः । सा अध्यक्षा भवितुं योग्या अस्ति । अत एव अहं तां उद्धृतवान्” इति ।

अस्य कारणानि पृष्टे सः अवदत् यत् “प्रथमं स्त्रियाः शरीरस्य स्वतन्त्रतायाः विषयं यथा सम्पादितवती, तेषां शरीरस्य नियन्त्रणं भवितुं द्वितीयं च, बोर्डे प्रायः कस्यापि विषयस्य सम्पादनस्य तस्याः क्षमतायाः कारणात्” इति

“एतत् अभियोजकस्य नरकं आसीत् । सा प्रथमश्रेणीया व्यक्तिः आसीत् तथा च सिनेट्-समित्याम्, सा वास्तवमेव उत्तमः आसीत् । यावत् अहं तां राष्ट्रपतित्वस्य योग्यतां न चिन्तयामि स्म तावत् अहं तां न चिनोमि स्म” इति बाइडेन् अवदत्।

राष्ट्रपतिः पत्रकारसम्मेलनस्य समये कमला हैरिस् इत्यस्य नाम डोनाल्ड ट्रम्प इति भ्रान्त्या उक्तवान् । सः अवदत्, “अहं ट्रम्पं उपराष्ट्रपतित्वेन न चिनोमि स्म, किं मया चिन्तितम् यत् सा राष्ट्रपतित्वेन योग्या नास्ति...।”

“तथ्यं तु एतत् यत् विचारः अस्ति यत् अहं मन्ये अहं राष्ट्रपतिपदार्थं धावितुं सर्वाधिकं योग्यः व्यक्तिः अस्मि। अहं तं एकवारं ताडितवान् पुनः ताडयिष्यामि” इति बाइडेन् अवदत्।

“टिकटस्य चिन्तायां सिनेटर-काङ्ग्रेस-सदस्याः पदार्थं धावन्ति इति विचारः असामान्यः नास्ति । तथा च अहं योजयितुं शक्नोमि, न्यूनातिन्यूनं पञ्च राष्ट्रपतयः धावन्ति स्म अथवा वर्तमानराष्ट्रपतिः आसन् येषां संख्या मम इदानीं पश्चात् एकस्मिन् अभियाने न्यूना आसीत्” इति सः अवदत्।

अतः, अस्मिन् अभियाने दीर्घः मार्गः अस्ति अतः अहं केवलं चलन् एव भविष्यामि इति सः अवदत्।