केच [पाकिस्तान], अष्टादशवर्षीयः बलूच-युवकः शुक्रवासरे बलूचिस्तानस्य केच-मण्डलात् द्वितीयवारं 'बलात् अन्तर्धानं' इति कथ्यते इति द बलूचिस्तान-पोस्ट्-पत्रिकायाः ​​समाचारः।

केचमण्डलस्य दाजिन् क्षेत्रे तस्य युवकस्य गृहीतस्य अनन्तरं पाकिस्तानीसैनिकैः बलात् निरोधः कृतः इति आरोपः अस्ति। व्यक्तिः ब्रह्मदघः (१८) इति परिचितः अस्ति ।

पाकिस्तानीसैनिकाः शुक्रवासरे तेषां गृहे छापां कृतवन्तः, यस्मिन् काले तेषां गृहे निवासिनः उपरि आक्रमणं कृत्वा मोबाईलफोनाः जप्ताः, ब्रह्मदागं च बलात् स्वैः सह नीतवन्तः इति कथितम् इति द बलूचिस्तानपोस्ट् इति वृत्तान्तः।

उल्लेखनीयं यत् ब्रह्मदघः पूर्वं सुरक्षाबलेन २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य १४ दिनाङ्के निरुद्धः आसीत् ।२०२४ तमस्य वर्षस्य फेब्रुवरी-मासस्य ६ दिनाङ्के चतुर्मासानां निरोधस्य अनन्तरं सः मुक्तः इति द बलूचिस्तान-पोस्ट्-पत्रिकायाः ​​प्रतिवेदने उक्तम् ब्रह्मदघस्य पुनः पुनः अन्तर्धानस्य विषये परिवारेण चिन्ता प्रकटिता, तस्य सुरक्षितं पुनरागमनस्य आह्वानं च कृतम् अस्ति।

अस्मिन् विषये एकतां प्रकटयन् मानवअधिकारस्य घोर उल्लङ्घनम् इति कथयन् बलूच् राष्ट्रिय-आन्दोलनस्य (BNM) मानवअधिकारपक्षः PAANK इत्यनेन X इत्यत्र एकस्मिन् पोस्ट् मध्ये उक्तं यत्, "ब्रह्मदाग नवाजः नाबालिगः छात्रः पाकिस्तानीसैनिकैः बलात् अन्तर्धानं कृतः अस्ति द्वितीयवारं गतरात्रौ।"

"पूर्वं २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य १४ दिनाङ्के अपहृतः सः २०२४ तमस्य वर्षस्य फेब्रुवरी-मासस्य ६ दिनाङ्के मुक्तः भवितुं पूर्वं ४ मासान् यावत् क्रूर-यातनाः सहितवान् । वयं तस्य तत्कालं मुक्तिं कृत्वा # बलूचिस्तान-देशे बलात् अन्तर्धानस्य समाप्तिम् आह्वयामः । अपहरणस्य यातनायाः च एतत् चक्रं स्थूलम् अस्ति ।" मानवअधिकारस्य अन्तर्राष्ट्रीयन्यायस्य च उल्लङ्घनम्" इति तत्र उक्तम् ।

१३ जून दिनाङ्के बलूच याक्जेहती समितिस्य (BYC) मानवाधिकारकार्यकर्ता महरङ्ग बलोचः पाकिस्तानसर्वकारेण निर्मितानाम् सर्वेषां आयोगानां समितिनां च लापताजनानाम्, प्रवर्तितानां च अन्तर्धानस्य प्रकरणानाम् अवलोकनं कर्तुं असफलतां प्रकाशितवान् तथा च एतादृशान् प्रयासान् 'नेत्रप्रक्षालनम्', पाकिस्तानम् इति उक्तवान् -आधारितः डॉन इति वृत्तान्तः।

कराची प्रेसक्लबे पत्रकारसम्मेलनं सम्बोधयन् महरङ्गबलोचः अवदत् यत् सर्वकारेण दत्तानां लापताजनानाम् संख्यायां ते किं निवेदयन्ति इति च महत् अन्तरं वर्तते तथा च एतत् कानूनव्यवस्थायाः पूर्णपतनं इति उक्तवान्।

पत्रकारसम्मेलनसमये प्रश्नस्य उत्तरे बलोचः अवदत् यत्, "ते सर्वे नेत्रप्रक्षालनानि सन्ति। सर्वकारेण दत्तानां लापताजनानाम् संख्यायां, वयं किं निवेदयामः इति च महत् अन्तरम् अस्ति। कानूनव्यवस्थायाः पूर्णतया पतनम् अस्ति कदा अत्र लापतानां, प्रवर्धितानां च अन्तर्धानानाम् विषये आगच्छति।"

महराङ्गबलोचः बलूचसमुदायः चिरकालात् भयंकरावस्थायां जीवति इति उक्तवान्, जनानां कृते दुर्गतेः दुर्गतेः च भवति इति च अवदत्। बलोचसमुदायस्य संघर्षान् प्रकाशयितुं पत्रकारसम्मेलनं आहूतम् इति डॉन-रिपोर्ट्-अनुसारम्।

सा अवदत्, "बलूच-समुदायस्य कृते दुर्गतेः दुर्गतिपर्यन्तं भवति। गतवर्षे बलूच-यक्जेहती-समित्या महत् अभियानम् आरब्धम्, यत्र वयं तुर्बत-नगरात् इस्लामाबाद-नगरं यावत् मार्गं गतवन्तः। इस्लामाबाद-नगरे वयं विस्तारितं धर्ना-समारोहस्य आयोजनं कृतवन्तः, ततः पुनरागमनं च कृतवन्तः वयं क्वेट्टानगरे अपि महतीं सभां कृतवन्तः।"

सा अवदत् यत् बी.वाई.सी.

महरङ्ग बलोचः अवदत् यत्, "बी.वाई.सी.-सङ्घटनस्य निर्माणसमयात् आरभ्य मानवअधिकारस्य, बलूचस्य हिताय च कार्यं कुर्वन् अस्ति। वयं सम्पूर्णे शान्तिपूर्णाः अस्मः। अस्माकं दीर्घयात्रायां वा अस्माकं सभासु वा कदापि अन्यथा व्यवहारं न कृतवन्तः। तर्हि वयं किमर्थं भवेम।" धमकीकृताः उत्पीडिताः च?अस्माकं जनाः नकलीप्रकरणानाम् अन्तर्गतं निरन्तरं गृहीताः भवन्ति।