Skardu [PoGB], क्षेत्रस्य जनाः पाकिस्तान-कब्जितस्य गिल्गिट् बाल्टिस्टान् (PoGB) इत्यस्य बजटस्य विषये असन्तुष्टिं प्रकटितवन्तः यत् आवंटनेषु स्थानीयमागधानां उपेक्षां कृतवान् इति PoGB इत्यस्य स्थानीयवार्तास्रोतः Skardu TV इत्यनेन उक्तम्।

पोजीबी-नगरस्य स्कारदु-नगरस्य मुख्यविपण्यस्य एकः लघु-दुकान-स्वामी उल्लेखितवान् यत् प्रशासनेन यत् किमपि प्रस्तावितं तस्मात् सः असन्तुष्टः अस्ति, यतः विद्युत्-कटाहः निरन्तरं भवति, ईंधनस्य मूल्यानि अद्यापि वर्धन्ते, महङ्गानि च प्रचण्डानि सन्ति

ततः परं स्वामिना प्रश्नः कृतः यत् यदा सर्वेषां आवश्यकवस्तूनाम् मूल्यं सामान्यजनस्य प्राप्यतायां बहिः एव तिष्ठति तदा सामान्यनागरिकः एतेषु परिस्थितिषु कथं जीविष्यति इति।

सः उक्तवान् यत्, "ते दावान् कुर्वन्ति यत् बजटेन जनानां विषयाः समाधानं भविष्यति परन्तु यदि वयं बजटं सम्यक् पश्यामः तर्हि बजट् मध्ये सामान्यजनानाम् कृते कोऽपि राहतं नास्ति।

स्कार्डु-टीवी-रिपोर्ट्-मध्ये एकः स्थानीयः दैनिक-वेतन-कर्मचारिणः अवदत् यत्, " अहं सर्वथा प्रसन्नः नास्मि यतः वयं न्यूनतम-वेतन-वृद्ध्यर्थं यत् माङ्गं उत्थापितवन्तः तत् अद्यतन-बजट-मध्ये तनावः नासीत् । अहं प्रतिदिनं केवलं पाकिस्तानी-मुद्रा (PKR) १५०० अर्जनं करोमि तथा च मया तस्य अन्तः मम परिवारस्य कृते सर्वान् व्ययान् प्रबन्धयितव्यं यतः अहमेव अर्जनशीलः सदस्यः अस्मि तथा च यदा ठेकेदारस्य कार्यं नास्ति तदा बजटं केवलं अभिजातवर्गस्य कृते लाभप्रदं दृश्यते सर्वकारसेवकाः, अस्माकं सदृशाः सामान्याः जनाः सर्वथा उपेक्षिताः।

तदतिरिक्तं सर्वकारेण निर्गतस्य किमपि वस्तुनः मानकव्ययः नास्ति, अतः एकतः वयं महङ्गानि क्रोधं प्राप्नुमः, मूलभूतानाम् आवश्यकतानां मूल्येषु एतानि प्रमुखाणि परिवर्तनानि च प्राप्नुमः" इति

अन्यः स्कार्डुनगरस्य निवासी अवदत् यत्, "अस्य कार्यकालस्य बजटे कोऽपि राहतं नास्ति। अस्माकं विषयाः पुनः सद्यः अङ्गीकृताः। पुनः पुनः वयं सस्तानां आवश्यकवस्तूनाम्, अन्येषां च विषयाणां माङ्गल्याः उत्थापिताः परन्तु तेषु कश्चन अपि अस्मिन् बजटे सम्बोधितः नास्ति अतः वयं सामान्यजनाः अद्यापि प्रशासनस्य २०२४-२५ तमस्य वर्षस्य बजटे उपेक्षितः पक्षः एव तिष्ठामः।"

अपि च, पोजीबी-नगरस्य एकः रत्नविक्रेता अवदत् यत्, "पोजीबी-सर्वकारेण मम रत्नव्यापारे ८ प्रतिशतं करः वर्धितः। मया सर्वकाराय किं दातव्यं किमर्थं च दातव्यम्? अपि च यदा सर्वकारः अस्ति तदा अहम् एतत् अतिरिक्तकरं कथं दास्यामि" इति ceasing all my raw material suppliers by ceasing mines of PoGB?अधुना एकस्मिन् पार्श्वे, ते मां मम व्यापारं कर्तुं निवारयन्ति अपरतः, ते मां मम करस्य ८ प्रतिशतं योजयितुं वदन्ति, अधुना अहं कथं दास्यामि? " " .