कोलकाता, मंगलवासरे बाङ्कुरामण्डले एकस्य वृद्धस्य मृत्योः कारणात् राजनैतिकविवादः उत्पन्नः, केसरपक्षेण आरोपः कृतः यत् सः टीएमसी सदस्यैः मारितः इति।

दावस्य विरोधं कुर्वन्ती पश्चिमबङ्गस्य मुख्यमन्त्री टीएमसी अध्यक्षा च ममता बनर्जी गुरुवासरे अवदत् यत् भाजपा अनावश्यकरूपेण अस्य मृत्युस्य राजनीतिकरणं करोति, यस्य कारणं सा पारिवारिकविवादस्य कारणं कृतवती।

एकस्य पुलिस-अधिकारिणः मते मंगलवासरे वृक्षस्य कटनस्य विषये प्रतिवेशिभिः सह झगडस्य समये ७० वर्षीयः बङ्कुबेहरी महतो घातितः अभवत्, अनन्तरं चिकित्सालये चोटैः मृतः अभवत्।

महतो इत्यस्य मृत्योः कारणात् क्षेत्रे विरोधाः अभवन्, भाजपा-कार्यकर्तारः खत्रा-पुलिस-स्थानस्य बहिः प्रदर्शनं कृतवन्तः, आरोपं कृतवन्तः यत् सः स्थानीयः भाजपा-बूथ-अध्यक्षः आसीत्, टीएमसी-समर्थकैः च तस्य हत्या कृता इति

भाजपास्य वरिष्ठनेता पूर्वकेन्द्रीयमन्त्री च सुभाषसरकरः बुधवासरे बांकुरासम्मिलानीचिकित्सामहाविद्यालयं गत्वा यत्र महतोः शवः शवगृहे स्थापितः आसीत्, तत्र लोकसभानिर्वाचनपरिणामानन्तरं टीएमसीद्वारा परिकल्पितस्य निर्वाचनोत्तरहिंसायाः अपरः उदाहरणः इति दावान् अकरोत्।

भाजपायाः आरोपानाम् प्रतिक्रियारूपेण बनर्जी अवदत् यत्, "भाजपा बाङ्कुरानगरस्य घटनायाः विषये मिथ्यासूचनाः प्रसारयति। मया यत् अन्वेषणं कृतम् तस्मात् एतत् भूमिविषये पारिवारिकविवादस्य प्रकरणं दृश्यते। पुलिसैः समुचितकार्याणि कृता।

बनर्जी इत्यस्य टिप्पण्याः समर्थने बङ्कुरापुलिसः X इत्यत्र पोस्ट् कृतवान् यत्, "खत्रापुलिसस्थानके, बाङ्कुरायां घटितायाः घटनायाः विषये गलतसूचनाः प्रसारयितुं प्रयत्नाः क्रियन्ते। खत्रा पीएस इत्यत्र एफआइआर रजिस्ट्रेशनं कृतम् अस्ति, तथा च एकस्मिन् एव ग्रामस्य त्रयः व्यक्तिः पूर्वमेव गृहीताः सन्ति।" घटनायाः सह सम्बन्धः” इति ।

पोस्ट् इत्यनेन अपि स्पष्टीकृतं यत्, "अधुना यावत् कृता अन्वेषणं सूचयति यत् अभियुक्तानां व्यक्तिनां मृतानां च मध्ये भूमिविवादः आसीत् । घटनादिने तस्मिन् भूमिस्थस्य वृक्षस्य कटनेन विवादः अभवत्, यस्य परिणामेण चोटः अभवत् मृताय” इति ।