एलओपी वित्तमन्त्रीं प्रति एकं विज्ञप्तिम् अपि समर्पितवान् यत्र सः राज्ये तदनन्तरं वित्तीयविगलनस्य विलम्बं कर्तुं कल्याणकारीनिधिनां कथितं विपथनं दुरुपयोगं च कथं क्रियते इति विवरणं दत्तवान्।

“‘डोल-राजनीतिः’ ‘वोट्-बैङ्क-राजनीतिः’ च मिलित्वा औद्योगिकीकरणस्य पटरीतः पतनस्य अनन्तरं पश्चिमबङ्गः व्यापकवित्तीय-विगलनस्य दिशि गच्छति |. राज्यं निरवकाशस्य महामारीयां वर्तते। इदानीं भयम् अस्ति यत् जनानां कृते अभिप्रेताः विकास-कल्याण-निधिः अनैतिकरूपेण विक्षिप्तः, विलम्बितः, दुरुपयोगः, दुरुपयोगः च भवेत् यत् राज्ये अनुवर्तमानं वित्तीय-विगलनं कथञ्चित् विलम्बं कर्तुं शक्नोति” इति एलओपी-पत्रे पठितम् |.

एतादृशे परिस्थितौ अधिकारी, अजोडत्, पत्रे जनहिताय निकटसतर्कतायाः, संवीक्षणस्य च आवश्यकता वर्तते येन राज्यसर्वकारस्य धनस्य “दुरुपयोगस्य” अथवा “अपव्ययस्य” पूर्वं जाँचः कर्तुं शक्यते।

अधिकारी केन्द्रीयगृहमन्त्री अमितशाहः अपि मिलित्वा पश्चिमबङ्गस्य निर्वाचनोत्तरकानूनव्यवस्थायाः स्थितिविषये अपि अवगतं कृतवान् ।

“सः निर्वाचनोत्तरहिंसायाः पीडितानां विषये पृष्टवान्, तस्यैव न्यूनीकरणविषये पूर्णसमर्थनं च कृतवान् । मया तस्मै USB ड्राइव् समर्पिता, यस्मिन् चोपड़ा सार्वजनिककोड़ाप्रहारस्य घटनायाः, कूचबिहारस्य एकस्याः महिलायाः भाजपा अल्पसंख्यकस्य मोर्चाकार्यकर्तायाः विवस्त्रीकरणस्य घटनायाः, तृणमूलकाङ्ग्रेसस्य द्वयोः गुटयोः मध्ये बांकरा गैङ्गयुद्धस्य, मुर्शिदाबादनगरस्य तृणमूलकाङ्ग्रेसस्य पंचायतसदस्यस्य च विडियोदृश्यानि सन्ति कच्चैः बम्बैः सह परिभ्रमन् एरियादहा-घटना च” इति अधिकारी अवदत् ।