कोलकाता, पश्चिमबङ्गस्य मंगलवासरे कोलकातानगरस्य राज्यसर्वकारसञ्चालितएसएसकेएम-अस्पताले मस्तिष्कमृतः इति घोषितस्य एकस्मात् दातृणां कृते एकः युवा रोगी द्वौ अङ्गौ -- हृदयं फुफ्फुसश्च -- प्राप्तवान् इति वैद्याः अवदन्।

व्यवसायेन कृषकः ५२ वर्षीयः अरुणकुमारकोले, यः चिकित्सालये चिकित्सां कुर्वन् आसीत्, सः रविवासरे रात्रौ मस्तिष्कमृतः इति घोषितः इति सूत्रेण उक्तम्।

"युवकस्य अङ्गद्वयस्य जटिलं प्रत्यारोपणं सोमवासरे सायंकाले आरब्धम्। एतत् एसएसकेएम-अस्पताले वैद्यदलेन कृतम् अद्य प्रातः समाप्तस्य शल्यक्रियायाः अनन्तरं सः अवलोकनं विना एव स्थापितः अस्ति" इति एकः वैद्यः अवदत्।

एसएसकेएम-अस्पतालस्य स्नातकोत्तर-मेडिका-शिक्षा-संशोधन-संस्थायां प्रत्यारोपणं कृतम् ।

कोले मे १० दिनाङ्के स्कूटरेन आहतः भूत्वा गम्भीररूपेण घातितः अभवत् ।अन्यस्मिन् स्वास्थ्यसेवासुविधायां प्रारम्भिकचिकित्सायाः अनन्तरं तस्य स्थितिः क्षीणतां प्राप्य एसएसकेएम हॉस्पिटलं प्रति स्थानान्तरितः।

"मम श्वशुरः मे ११ दिनाङ्के मस्तिष्कस्य शल्यक्रियाम् अकरोत्, परन्तु तस्य स्थितिः n सुधारः अभवत्। रविवासरे सः मस्तिष्कमृतः इति घोषितः। तदनन्तरं वयं तस्य अङ्गदानं कर्तुं सहमताः येन सः अन्येषु जीवति" इति कोले'। जामाता सत्यजीत मोण्डलः मंगलवासरे सायं ज्ञापितवान्।

एसएसकेएम-अस्पताले चिकित्सां कुर्वती २८ वर्षीयायाः महिलायाः, अलीपुरे-नगरस्य कमाण्ड्-अस्पताले प्रवेशितायाः अन्यस्याः ३२ वर्षीयायाः महिलायाः कोले-नगरात् एकैकं वृक्कं प्राप्यते इति वैद्याः अवदन्।

५१ वर्षीयायाः महिलायाः यकृत् प्राप्तम् ।