कोलकाता, बुधवासरे प्रातः ९ वादनपर्यन्तं पश्चिमबङ्गस्य चतुर्णां विधानसभाक्षेत्राणां उपनिर्वाचनेषु १०.८५ प्रतिशतं मतदातानां मतदानं कृतम् इति निर्वाचनआयोगस्य एकः अधिकारी अवदत्।

निर्वाचनक्षेत्रेषु रायगञ्ज-नगरे १२.०१ प्रतिशतं मतदानं जातम्, तदनन्तरं रानाघाट-दक्षिन्-नगरे ११.५८ प्रतिशतं, बगदाह-नगरे १०.६१ प्रतिशतं, मणितला-नगरे ९.०१ प्रतिशतं मतदानं च अभवत्

मतदानं प्रातः ७ वादने आरब्धम्, सायं ६ वादनपर्यन्तं मतदानं भविष्यति।

तत्र त्रयः निर्वाचनक्षेत्राणि - कोलकातानगरस्य मणितला, रानाघाटदक्षिन्, उत्तर २४ परगनासु बगदाः च - राज्यस्य दक्षिणभागे स्थिताः सन्ति । चतुर्थः निर्वाचनक्षेत्रं रायगञ्जं उत्तरबङ्गस्य उत्तरदीनाजपुरमण्डले स्थितम् अस्ति । चतुर्णां विधानसभाखण्डेषु प्रायः १० लक्षं मतदातारः सन्ति ।

चतुर्णां विधानसभासीनानां मध्ये प्रसारितानां १०९७ मतदानकक्षाणां सुरक्षिततायै निर्वाचनआयोगेन सुरक्षाबलानाम् ७० परिमितकम्पनयः नियोजिताः। गणना जुलै १३ दिनाङ्के भविष्यति।