१७ जून दिनाङ्के न्यू जलपैगुरी रेलस्थानकस्य समीपे घटितस्य दुर्घटनायां ११ जनाः मृताः, ४० जनाः च घातिताः, येषु कञ्चनजङ्गा एक्स्प्रेस् इत्यस्य रक्षकः, पृष्ठतः तस्मिन् प्रविष्टस्य मालवाहनस्य लोको पायलटः च सन्ति

सूत्रेषु उक्तं यत् यद्यपि मालवाहनस्य सहायकस्य लोको पायलटस्य मनुकुमारस्य चिकित्सास्थितिः सुधरति तथापि सः अद्यापि घातकदुर्घटनायाः साक्षिणः मानसिक आघातात् बहिः न आगतः।

“एकदा सः संकटात् बहिः भवति तदा तस्य वचनं विस्तरेण अभिलेखितं भविष्यति। प्रोटोकॉल-अनुसारं तस्य अन्वेषण-अधिकारिणां प्रश्नानाम् उत्तरं दातुं अतिरिक्तं लिखितं वक्तव्यं दातव्यं भविष्यति” इति रेलवे-संस्थायाः एकः सूत्रः अवदत्।

यतः दुर्घटने मालवाहनस्य लोको पायलट्, कञ्चनजङ्गा एक्स्प्रेस् इत्यस्य रक्षकः च मृतौ, अतः अन्तिमजागृतिप्रतिवेदनस्य प्रारूपणार्थं कुमारस्य वक्तव्यं महत्त्वपूर्णम् इति सः अजोडत्।

प्रारम्भिकजाँचने ज्ञातं यत् मालवाहकेन रङ्गपाणी-चट्टर-हैट्-योः मध्ये दूरं गच्छन् १५ कि.मी.प्रतिघण्टां प्रतिबन्धितवेगसीमाम् अतिक्रम्य पृष्ठतः कञ्चनजङ्गा-एक्सप्रेस्-वाहनं प्रहारितम्।