मुम्बई-नगरस्य राज्यपालः शक्तिकान्तदासः शुक्रवासरे अवदत् यत् भारतीयरिजर्वबैङ्केन ज्ञातं यत् बङ्कानां प्रणालीषु समस्यानां कारणात् ऑनलाइन-भुगतान-व्यवहारस्य निष्पादने जनसमूहः चुनौतीं प्राप्नोति, न तु यूपीआई-एनपीसीआइ-प्रणाल्याः।

दासः अवदत् यत् एकस्य विच्छेदस्य प्रत्येकस्य उदाहरणस्य अध्ययनं केन्द्रीयबैङ्के सम्बद्धैः अधिकारिभिः क्रियते यत् तस्य कारणं किम् इति विश्लेषणं भवति तथा च अजोडत् यत् भारतीयराष्ट्रीयभुगताननिगमस्य (एनपीसीआई) अथवा एकीकृतभुगतानान्तरफलकस्य (यूपीआई) मञ्चस्य चालने कोऽपि मुद्दा न प्राप्तः शरीरेण ।

"एनपीसीआई अथवा यूपीआई इत्यस्य अन्ते कोऽपि समस्या नास्ति। समस्या बैंकस्य अन्ते एव आगच्छति। अपि च अस्माभिः एतत् मनसि स्थापयितुं अपि आवश्यकम्" इति दासः अवदत्, आरबीआइ-दलानि अपि एनपीसीआइ-सङ्गठनेन सह विच्छेदस्य अन्वेषणं कुर्वन्ति इति च अवदत्।

ज्ञातव्यं यत् आरबीआइ इत्यनेन संस्थाभिः सह अतीव कठोरता कृता यत् प्रणाल्याः डाउन टाइम् न्यूनतमः भवतु, तथा च कोटकमहिन्द्राबैङ्क इत्यादिषु ऋणदातृषु न्यूनतां दृष्ट्वा व्यावसायिकप्रतिबन्धाः अपि स्थापिताः।

दासः अवदत् यत् बङ्काः प्रौद्योगिकीमोर्चे पर्याप्तं निवेशं कुर्वन्ति, परन्तु समग्रव्यापारस्य वृद्ध्या सह तालमेलं स्थापयितुं सूचनाप्रौद्योगिकीप्रणालीनां कृते आवश्यकम्।

आरबीआई ऋणदातृभ्यः प्रतिवर्षं प्रौद्योगिकीव्ययस्य किमपि स्तरं न निर्धारयिष्यति इति सः अवदत्, आपदापुनर्प्राप्तिस्थलानि सर्वदा सक्रियरूपेण स्थापितानि इति सुनिश्चित्य बैंकान् आग्रहं कृतवान्।

उपराज्यपालः टी रबीसंकरः अवदत् यत् उपयोक्तृभ्यः यूपीआई लाइट् इत्यस्य उपयोगाय धक्कायितुं सहितं अनेके प्रयासाः प्रोत्साहिताः सन्ति, येन बैंकसर्वराणि मुक्ताः भवन्ति।

सम्प्रति यूपीआई लाइट् मञ्चे प्रतिमासं एककोटिव्यवहाराः दृश्यन्ते, परन्तु यथा यथा एते वर्धन्ते तथा तथा बैंकसर्वर्-उपरि दबावाः न्यूनीभवन्ति इति सः अवदत्।

इदानीं यदा पूर्वं दिवसे केचन संस्थाः सूदयुक्तव्याजदराणि गृह्णन्ति इति विषये तस्य टिप्पण्याः विषये पृष्टः तदा उपराज्यपालः स्वामीनाथन् जे इत्यनेन उक्तं यत् कतिपयानि संस्थानि खलु तस्मिन् प्रवृत्ताः इति ज्ञाताः परन्तु एषः व्यवस्थाव्यापी विषयः नास्ति इति बोधयति।

"अस्माकं मार्गदर्शिकायां उक्तं यत् व्याजदरे गृहीतं न्याय्यं पारदर्शकं च भवेत्। अहं न वदामि यत् एतत् व्यवस्थाव्यापी अस्ति, परन्तु वयं दृष्टवन्तः यत् केचन बहिर्गाः सन्ति" इति दासः अवदत्, यदा कदापि किमपि चिन्ता ज्ञायते तदा द्विपक्षीयवार्ताः प्रेरयति इति च अवदत् नियामकस्य नियामकस्य च मध्ये।

राज्यपालः अपि अवदत् यत् केचन बङ्काः ऋणग्राहिणां कृते प्रमुखवित्तीयविवरणवत् प्रमुखप्रकाशनं न कुर्वन्ति, तथा च एतादृशव्यवहारस्य परिणामः नियामकेन चेकः, संवेदीकरणप्रयत्नाः च अभवन्।

वाणिज्यिकबैङ्करः नियामकः परिणतः स्वामीनाथनः अपि अवदत् यत् आरबीआई बैंकानां कृते प्रणालीस्तरस्य किमपि विशिष्टं ऋणनिक्षेपानुपातं न निर्धारयिष्यति परन्तु अस्मिन् विषये बोर्डेन सह संवादं कर्तुं शक्नोति।

दीर्घकालीनस्थायित्वार्थं ऋण-निक्षेप-वृद्धेः मध्ये विस्तारितं अन्तरं गृहीत्वा व्यापारयोजनासु पुनः अवलोकनं कर्तुं वयं बोर्डेभ्यः अनुरोधं कृतवन्तः इति सः पत्रकारैः सह अवदत्।

अद्यतनकार्याणां सन्दर्भे गैर-बैङ्क-ऋणदातृणां समग्रदृष्टिकोणस्य विषये पृष्टः दासः अवदत् यत् उद्योगे कोऽपि चिन्ता नास्ति तथा च कुलम् ९५०० जनानां केवलं त्रीणि एव एतादृशानि संस्थानि विरुद्धं कार्यवाही कृता इति अपि अवदत्।