"गाजादेशे युद्धविरामः, बन्धकानाम् मुक्तिः, मानवीयसहायता, द्विराज्यसमाधानं स्थायिशान्तिस्य विकल्पः नास्ति" इति मैक्रोनः X इत्यत्र पोस्ट् कृतवान् यतः सः अरबलीगस्य सम्पर्कसमूहस्य सदस्यान् इस्लामीसहकारसङ्गठनस्य च स्थितिविषये मध्यपूर्वे सिन्हुआ समाचारसंस्थायाः समाचारः o शनिवासरे।

इजरायलस्य शान्तिसुरक्षायाः गारण्टीं दातुं एकमात्रं मार्गं द्विराज्यसमाधानस्य प्रभावीकार्यन्वयनं तथा च प्यालेस्टिनीनां वैधआकांक्षाणां प्रतिक्रियां दातुं केन्द्रीकृता इति एलिसीनगरस्य वक्तव्ये पठितम्।

मैक्रोन् इत्यनेन अपि पुनः फ्रान्सस्य समर्थनं पुनः उक्तं यत् एकस्य सुदृढस्य प्यालेस्टिनी प्राधिकरणस्य समर्थनं च अन्तर्राष्ट्रीयसमुदायस्य समर्थनेन गाजापट्ट्यां पुनरागमनं च इति वक्तव्ये उल्लेखितम्।