शिलाङ्ग (मेघालय) [भारत], शिलाङ्गस्य उद्घाटनयात्रायां प्रारभन् फ्रान्सदेशस्य राजदूतः थियरी मथौ मेघालयस्य मावफ्लाङ्ग इति सुरम्यपूर्वखासीपर्वतेषु निहितस्य धरोहरग्रामस्य उद्यमं कृतवान् शिलाङ्गेन सह प्रथमसमागमस्य आनन्दं प्रकटयन् राजदूतः माथो इत्यनेन मध्ये असाधारणसम्बन्धेषु बलं दत्तम् फ्रांस् भारतं च, फ्रान्सस्य मेघालयस्य च मध्ये सङ्गतिं गभीरं कर्तुं मार्गानाम् अन्वेषणस्य महत्त्वं प्रकाशयन्
"इदं मम प्रथमा शिलाङ्ग-भ्रमणम्। फ्रान्स-भारतयोः उत्तमः अपवादात्मकः सम्बन्धः अस्ति। मम कृते महत्त्वपूर्णम् आसीत् यत् अहं मेघालयम् आगत्य पश्यामि यत् फ्रान्स-मेघालययोः सम्बन्धस्य विकासाय वयं किं कर्तुं शक्नुमः" इति राजदूतः मथौ स्वस्य भ्रमणकाले राजदूतः अवदत् मथौ संस्कृतिविनिमयस्य पर्यावरणप्रबन्धनस्य च महत्त्वं रेखांकितवान् । मेघालयस्य प्राकृतिकचमत्कारेषु निमग्नः सः क्षेत्रस्य पवित्रवनानि जैवविविधतां च दृष्ट्वा आश्चर्यचकितः अभवत्, पर्यावरणसंरक्षणस्य स्थानीयप्रथानां शिक्षणस्य तीक्ष्णा इच्छां प्रकटितवान्
"अद्य प्रातःकाले पवित्रवने भ्रमणस्य सुखं प्राप्तम्। अस्माभिः भवद्भ्यः ज्ञातव्यं यत् पर्यावरणस्य, वनानां, जैवविविधतायाः च रक्षणं कथं करणीयम्," इति राजदूत मथौ मेघालयस्य क्रीडायाः अनुरागं स्वीकृत्य राजदूतः मथौ इत्यनेन सम्भाव्यसहकार्यस्य संकेतः दत्तः, विशेषतः आलोके फ्रान्सस्य आगामिनि आतिथ्यं o ओलम्पिकक्रीडायाः
सः मेघालये क्रीडायाः लोकप्रियतां स्वीकृतवान् तथा च द्वयोः क्षेत्रयोः मध्ये सुदृढतरसांस्कृतिकसम्बन्धं पोषयितुं एतस्य उत्साहस्य लाभं ग्रहीतुं कल्पितवान् "अस्माकं सहकार्यं क्रीडाक्षेत्रे अस्ति, यस्मिन् राज्ये क्रीडा अतीव लोकप्रियाः सन्ति। द्वे मासे फ्रान्सः स्वागतं करिष्यति the Olympic Games, Ambassador Mathou added अतिरिक्तरूपेण, राजदूतः मथौ शिलाङ्गनगरे भवितुं निर्धारितस्य फ्रांसीसीभारतीयसेनायोः मध्ये उल्लेखनीयसैन्यव्यायामस्य योजनाः प्रकटितवान् थि इवेण्ट् न केवलं द्विराष्ट्रानां मध्ये वर्धमानं रक्षासहकार्यं प्रकाशयति अपितु मेघालयस्य सामरिकं महत्त्वं अपि रेखांकयति in facilitatin such engagements
राजदूतः मथौ इत्यनेन अपि उक्तं यत्, "सोमवासरे वयं शिलाङ्ग-नगरे फ्रांसीसी-भारतीय-सेनायोः मध्ये महत् सैन्य-अभ्यासस्य आयोजनं करिष्यामः" इति मेघालय-भ्रमणकाले फ्रांस-दूतस्य क्षेत्रस्य सांस्कृतिक-पर्यावरण-सम्पदां अन्वेषणं भविष्यस्य सहकार्यस्य मञ्चं स्थापयति |. सांस्कृतिकविनिमयात् पर्यावरणीयपरिकल्पनापर्यन्तं तस्य यात्रा फ्रान्स-मेघालययोः मध्ये वर्धितसहकार्यस्य आशाजनकमार्गस्य संकेतं ददाति।