मुख्यप्रशिक्षकः लङ्गम चाओबा देवी सोमवासरे ३० खिलाडयः सम्भाव्यसूचीं घोषितवती ये १६ मेतः हैदराबादनगरे आयोजिते राष्ट्रियदलशिबिरे सम्मिलिताः भविष्यन्ति।

सप्ताहद्वयस्य प्रशिक्षणशिबिरस्य आयोजनं श्रीनिदी दक्कन एफसी इत्यस्य दक्कन एरिना इ हैदराबाद इत्यत्र भविष्यति। मे २९ दिनाङ्के उज्बेकिस्तानदेशं प्रति एतत् दलं प्रस्थास्यति।

भारतं फेब्रुवरीमासे तुर्कीमहिलाकपस्य समये अन्तिमं कार्यं कृतवान्, यत्र अलन्यानगरे कोसोवोदेशं प्रति उपविजेता समाप्तवती।

भारतस्य अन्तिमवारं २०२३ तमस्य वर्षस्य नवम्बरमासे एएफसी-महिला-ओलम्पिक-क्वालिफायर-द्वितीय-परिक्रमे उज्बेकिस्तान-देशस्य सामना अभवत्, यत् ताशकेन्ट्-नगरे अपि आयोजितम् आसीत् । यजमानाः था अवसरे ३-० इति स्कोरेन विजयं प्राप्तवन्तः। फीफा विश्वक्रमाङ्कने भारतं सम्प्रति ६६ तमे स्थाने अस्ति, उज्बेकिस्तानदेशः तु ४८ तमे स्थाने अस्ति ।

एआइएफएफ-सङ्घस्य कार्यवाहकमहासचिवः एम. सत्यनारायणः अवदत् यत्, “तुर्कीदेशे उपविजेतृत्वस्य अनन्तरं वरिष्ठमहिलादलस्य कृते फीफा-क्रीडा-विण्डो-काले एषा द्वितीया अन्तर्राष्ट्रीययात्रा अस्ति ते उज्बेकिस्तानं प्रति गृह्णन्ति, wh तेभ्यः बहु उपरि श्रेणीकृताः सन्ति, एतौ क्रीडाद्वयं नीलव्याघ्राणां कृते उत्तमं शिक्षणवक्रं भविष्यति।"

हैदराबादशिबिरस्य सम्भाव्यताः : १.

गोलकीपर : अंशिका, मैबम लिंथोइंगम्बी देवी, मोइरांगथेम मोनालिशा देवी नंदिनी, पायल रमेश बासुड़े, श्रेया हुडा।

रक्षक : अरुणा बैग, अस्तम ओरांव, हेमम शिल्की देवी, जूली किशन, लोइतोंगबा आशालता देवी, संजू, सोरोखाइबम रंजना चनु, ठौनाओजम कृतिना देवी वांगखेम लिंथोइंगम्बी देवी

मिडफील्डर : अंजू तामांग, कार्तिका अंगमुथु, नाओरेम प्रियंगका देवी, पवित्र मुरुगेसन, संगीता बासफोर

अग्रणी : ज्योति, काजोल ह्यूबर्ट द्सोजा, करिश्मा पुरुषोत्तम शिरवोइकर, कविय पक्कीरिसाम्य, लिंडा कोम सेर्टो, मनीषा, नेहा, प्यारी क्सक्सा, संधिया रंगनाथन सौम्या गुगुलोथ।