फिलिपिन्स् द्वितीयं स्थायिपुनर्प्राप्तिविकासनीतिऋणं तादृशानां सुधारणानां समर्थनं करोति यत् सार्वजनिकसेवाक्षेत्रेषु निवेशं वर्धयति, सार्वजनिकमूलसंरचनेषु निजीनिवेशं आकर्षयति, विशेषतः घरेलुजहाजने, नवीकरणीय ऊर्जां प्रवर्धयति, पर्यावरणस्य रक्षणं करोति, जलवायुलचीलतां च सुधारयति इति सिन्हुआ समाचारसंस्थायाः सूचना अस्ति।

विश्वबैङ्कस्य वरिष्ठः अर्थशास्त्री राल्फ् वैन् डोर्न् इत्यनेन शनिवासरे उक्तं यत् फिलिपिन्स्-देशस्य अर्थव्यवस्था प्रचलितानां वैश्विक-घरेलु-चुनौत्यानां बावजूदपि लचीलतां प्राप्नोति। "अस्मिन् ऋणकार्यक्रमेण समर्थिताः सुधाराः यदि कार्यान्विताः भवन्ति तर्हि निजीनिवेशं, नवीनतां, निरन्तरवृद्धिं च प्रोत्साहयिष्यन्ति" इति सः अवदत्।

एतेषां सुधारणानां माध्यमेन वैन डोर्न् इत्यनेन उक्तं यत् फिलिपिन्स्-देशः हरिततर-अर्थव्यवस्थायां शीघ्रं संक्रमणं कर्तुं शक्नोति, पर्यावरण-जलवायु-लक्ष्याणि च प्राप्तुं शक्नोति।

फिलिपिन्स्-देशस्य द्वीपसमूहस्य स्वरूपं दृष्ट्वा सः अजोडत् यत् समुद्रीयपरिवहनं व्यापाराय महत्त्वपूर्णं भवति तथा च तस्य अनेकद्वीपान् गन्तव्यस्थानान् च संयोजयितुं महत्त्वपूर्णं भवति, येन मालस्य उत्पादस्य च कुशलं आवागमनं सम्भवति।

वैन डोर्न् इत्यनेन उक्तं यत् घरेलु-नौकायान-क्षेत्रे अधिकानि स्थानीय-विदेशीय-निवेशानि आकर्षयितुं देशस्य प्रतिस्पर्धां महत्त्वपूर्णतया वर्धयितुं शक्यते।

ऋणं तादृशसुधारानाम् अपि समर्थनं करोति येषां उद्देश्यं प्लास्टिक-अपशिष्टस्य न्यूनीकरणं, पुनर्प्राप्तिः, पुनःप्रयोगः च वर्धयितुं, हरित-परिवहनं प्रवर्धयितुं, सार्वजनिकक्रयणद्वारा पर्यावरण-अनुकूल-वस्तूनाम्, सेवानां च उत्पादनं उपभोगं च प्रोत्साहयितुं च अस्ति