बारी (इटली), विश्वसमुदायेन समावेशीसमाजस्य आधारं स्थापयितुं सामाजिकविषमतानिवारणे च सहायतां कर्तुं प्रौद्योगिक्यां एकाधिकारं जनप्रयोगे परिवर्तयितुं कार्यं कर्तव्यमिति प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे अवदत्।

इटलीदेशस्य अपुलियाक्षेत्रे जी-७ उन्नत अर्थव्यवस्थानां शिखरसम्मेलनस्य आउटरीच-सत्रे सम्बोधने मोदी इत्यनेन अपि उक्तं यत् भारतं कृत्रिमबुद्धिः पारदर्शी, निष्पक्षः, सुरक्षितः, सुलभः, उत्तरदायी च कर्तुं सर्वैः देशैः सह कार्यं करिष्यति।

प्रधानमन्त्रिणा उक्तं यत् ऊर्जाक्षेत्रे भारतस्य दृष्टिकोणः चतुर्णां सिद्धान्तानां आधारेण अस्ति -- उपलब्धता, सुलभता, किफायती, स्वीकार्यता च।

वैश्विकदक्षिणदेशानां समक्षं यत् आव्हानं वर्तते तत् प्रकाशयन् मोदी अवदत् यत् ते विश्वे अनिश्चिततानां तनावानां च भारं वहन्ति।

"वैश्विकदक्षिणदेशानां प्राथमिकतानां चिन्तानां च विश्वमञ्चे स्थापनं भारतेन स्वदायित्वं मन्यते। एतेषु प्रयत्नेषु वयं आफ्रिकादेशाय उच्चप्राथमिकताम् अददामः" इति सः अवदत्।

"भारतस्य अध्यक्षतायां जी-२०-सङ्घः आफ्रिकासङ्घं स्थायीसदस्यं कृतवान् इति वयं गर्विताः स्मः। भारतं सर्वेषां आफ्रिकादेशानां आर्थिकसामाजिकविकासे, स्थिरतायां, सुरक्षायां च योगदानं ददाति स्म, अग्रे अपि करिष्यति" इति सः उक्तवान्‌।

आउटरीच-सत्रे स्वस्य सम्बोधने फ्रांस-राष्ट्रपतिः इमैनुएल-मैक्रोन् भारतस्य जी-२०-राष्ट्रपतित्वे एआइ-विषये डिजिटल-सार्वजनिक-अन्तर्गत-संरचना-विषये प्रधानमन्त्री मोदी-इत्यस्य उपक्रमस्य प्रशंसाम् अकरोत्

अमेरिकीराष्ट्रपतिः जो बाइडेन् स्वभाषणे खनिजक्षेत्रेषु ब्राजील्, अर्जेन्टिना, भारतं च महत्त्वपूर्णसाझेदाराः इति उल्लेखितवान् इति अधिकारिणः अवदन्।

प्रधानमन्त्री मोदी प्रौद्योगिक्यां एकाधिकारस्य समाप्तेः महत्त्वस्य विषये विस्तृतं भाषितवान्।

"अस्माभिः सामूहिकरूपेण सुनिश्चितं कर्तव्यं यत् प्रौद्योगिक्याः लाभः समाजस्य सर्वेषु वर्गेषु भवति, समाजस्य प्रत्येकस्य व्यक्तिस्य क्षमताम् अवगन्तुं, सामाजिकवैषम्यं दूरीकर्तुं साहाय्यं कर्तुं, मानवशक्तयः सीमितं कर्तुं न अपितु विस्तारयितुं च" इति सः अवदत्।

"एतत् न केवलं अस्माकं इच्छा भवेत्, अपितु अस्माकं दायित्वं भवेत्। अस्माभिः प्रौद्योगिक्यां एकाधिकारं जनप्रयोगे परिवर्तयितव्यम्" इति सः अवलोकितवान्।

"अस्माभिः प्रौद्योगिकीम् सृजनात्मकं कर्तव्यं, न तु विनाशकारी। तदा एव वयं समावेशी समाजस्य आधारं स्थापयितुं शक्नुमः" इति प्रधानमन्त्री अवदत्।

सः अवदत् यत् एकविंशतिः शताब्दी प्रौद्योगिक्याः शताब्दी अस्ति तथा च मानवजीवनस्य कोऽपि पक्षः कदापि नास्ति यः प्रौद्योगिक्याः प्रभावात् वंचितः भवति।

"एकतः प्रौद्योगिकी यदा पुरुषं चन्द्रं प्रति नेतुम् साहसं ददाति, अपरतः साइबरसुरक्षा इत्यादीनि आव्हानानि अपि सृजति" इति सः अवदत्।

मोदी उक्तवान् यत् कृत्रिमबुद्धेः विषये राष्ट्रियरणनीतिं निर्मातुं प्रथमेषु कतिपयेषु देशेषु भारतम् अस्ति।

"एतस्याः रणनीत्याः आधारेण अस्मिन् वर्षे वयं एआइ-मिशनं प्रारब्धवन्तः। एतत् 'एआइ फ़ॉर् ऑल्' इति मन्त्रात् निष्पन्नम् अस्ति। एआइ-कृते वैश्विकसाझेदारी-संस्थायाः संस्थापकसदस्यः, प्रमुखा अध्यक्षः च इति नाम्ना वयं सर्वेषु देशेषु सहकार्यं प्रवर्धयामः ," इति सः अवदत् ।

प्रधानमन्त्रिणा उक्तं यत् गतवर्षे भारतेन आयोजिते जी-२० शिखरसम्मेलने एआइ-क्षेत्रे अन्तर्राष्ट्रीयशासनस्य महत्त्वं बोधितम्।

आगामिसमये वयं सर्वैः देशैः सह मिलित्वा एआइ पारदर्शकं, निष्पक्षं, सुरक्षितं, सुलभं, उत्तरदायी च कर्तुं निरन्तरं कार्यं करिष्यामः इति सः अवदत्।

भारतस्य मिशन LiFE (Lifestyle for Environment) इत्यस्य संकेतं कृत्वा सः वैश्विकसमुदायस्य आह्वानं कृतवान् यत् सः विश्वपर्यावरणदिने -- "Plant4Mother" (Ek Pedh Maa Ke Naam) इति वृक्षारोपण-अभियानं सम्मिलितं कृत्वा व्यक्तिगत-सहितं जन-आन्दोलनं कुर्वन्तु | स्पर्शः वैश्विकदायित्वं च।

"२०७० तमवर्षपर्यन्तं शुद्धशून्यस्य लक्ष्यं प्राप्तुं वयं सर्वप्रयत्नाः कुर्मः। अस्माभिः मिलित्वा आगन्तुं समयं हरितयुगं कर्तुं प्रयतितव्यम्।"

"एतस्य कृते भारतेन Mission LiFE इति Lifestyle For Environment इति आरम्भः कृतः। एतत् मिशनं अग्रे नेतुम्, जूनमासस्य ५ दिनाङ्के पर्यावरणदिने मया एकः अभियानः आरब्धः - "एक पेड माँ के नाम" इति।

हरितावरणवृद्ध्यर्थं वृक्षारोपणे अपि प्रधानमन्त्रिणा बलं दत्तम्।

"वयं वृक्षारोपणं व्यक्तिगतस्पर्शयुक्तं वैश्विकदायित्वं च जनान् आन्दोलनं कर्तुम् इच्छामः। अहं भवतां सर्वेषां कृते आग्रहं करोमि यत् भवान् तस्मिन् सम्मिलितः भवेत्" इति सः अवदत्।

मोदी उक्तवान् यत् मानवजातेः इतिहासे बृहत्तमे लोकतान्त्रिकव्यायामे पुनः निर्वाचनानन्तरं शिखरसम्मेलने भागं ग्रहीतुं तस्य कृते महती सन्तुष्टिः।