नवीदिल्ली (भारत), जुलै ११ : विश्वस्य बृहत्तमस्य लोकतन्त्रस्य द्रुतगत्या वर्धमानस्य अर्थव्यवस्थायाः, विश्वस्य सर्वाधिकं जनसंख्या वर्तते। एतेन वृद्ध्या बहवः अरबपतिः उद्यमिनः अभवन् । परन्तु केवलं ११ तः १५ प्रतिशतं भारतीयाः उद्यमक्षेत्रे कार्यं कुर्वन्ति, एतेषु केवलं ५ तः १० प्रतिशतं उद्यमिनः एव स्वव्यापारस्य विकासे सफलाः भवन्ति

अर्थव्यवस्थायां सुधारं कर्तुं उद्यमशीलताक्षेत्रस्य समर्थनाय च उद्यमशीलतायां अधिकं ध्यानं दत्तुं महत्त्वपूर्णम् अस्ति। शिक्षा, प्रौद्योगिकी, स्वास्थ्यसेवा, वित्त इत्यादिषु क्षेत्रेषु भारतीय उद्यमिनः भारते विश्वे च महत् परिवर्तनं महत्त्वपूर्णं प्रभावं च कुर्वन्ति। हेलो उद्यमिनः इत्यस्य एतत् संकलनं केषाञ्चन प्रेरणादायकानां भारतीयानां उद्यमिनः प्रकाशयति ये स्वस्य परिश्रमेण उत्कृष्टतायै समर्पणेन च भविष्यं स्वरूपयन्ति।

विश्वकर्मा संस्थान एवं विश्वविद्यालय पुणे के सीईओ बिपिन सुलेप्रो (डॉ. पुणेनगरस्य विश्वकर्मासमूहस्य सीईओ बिपिन् सुले ३२ वर्षाणाम् अनुभवेन सह प्रबन्धनशिक्षायाः अनुभवी रणनीतिज्ञः अस्ति । सः ५ परिसरेषु, १५+ संस्थानेषु, २२००+ कर्मचारिणां २२,०००+ छात्राणां च प्रबन्धनं करोति । प्रबन्धनशास्त्रे उन्नतपदवीयुक्तः कम्प्यूटर-इञ्जिनीयरः प्रो (डॉ. बिपिन् सुले बहुविधप्रमाणपत्राणि धारयति, ५० तः अधिकाः राष्ट्रियः ७ अन्तर्राष्ट्रीयपुरस्काराः च प्राप्तवान् । नवीनदृष्टिकोणानां कृते प्रसिद्धः सः व्यावसायिकशिक्षायां, भारते नेप २०२० इत्यस्य कार्यान्वयनार्थं च महत्त्वपूर्णयोगदानस्य कृते स्वीकृतः अस्ति ।

सोना मिस्त्री सोनामिस्त्री_मेहंदी के संस्थापक

सोना मिस्त्री एकः प्रवीणः मेहन्दी कलाकारः अस्ति यः मेहन्दी-अनुप्रयोगस्य कलां पुनः परिभाषितवान् अस्ति । सप्तवर्षेभ्यः अधिकेभ्यः अनुभवेभ्यः सा मेहन्दीं समानतायाः प्रतीकरूपेण पश्यति, सामाजिकप्रभावं कर्तुं च स्वकौशलस्य उपयोगं करोति । सोना गैरसरकारीसंस्थाभिः सह सहकार्यं कृत्वा स्वकलां विपन्नसमुदायेषु आनयति तथा च पुरुषान् मेहन्दीपरम्परासु भागं ग्रहीतुं प्रोत्साहयित्वा लैङ्गिकरूढिवादं भङ्गयितुं प्रयतते। समकालीनविन्यासानां कृते प्रसिद्धा सा अनेकेषां प्रसिद्धानां कृते मेहण्डीकला निर्मितवती, बुडापेस्ट्, पुर्तगाल, इटली, थाईलैण्ड्, दक्षिण आफ्रिका, बाली इत्यादिषु देशेषु अन्तर्राष्ट्रीयरूपेण स्वसेवाः प्रदत्तवती एकः गतिशीलः उद्यमी इति नाम्ना सोना त्रीणि अतिरिक्तानि स्टार्टअप-संस्थानि प्रबन्धयति, यत्र व्यापारजगति स्वस्य बहुमुखीत्वं नवीनभावना च प्रदर्शयति ।धर्मश्री जानी, ज्योतिषी

ज्योतिषी धर्मश्री जानी, ३०० वर्षाणां पारिवारिकविरासतां धारयन् १३ पीढीयाः वैदिकज्योतिषी वैश्विकरूपेण ९९,००० तः अधिकग्राहकानाम् सेवां करोति । ज्योतिषी धर्मश्री ज्योतिषशास्त्रे, मुखपठने, हस्तरेखाशास्त्रे, हिन्दूदर्शनेषु च विशेषज्ञः अस्ति । ज्योतिषी धर्मश्री निगमज्योतिषशास्त्रे, वास्तुशास्त्रे, सम्बन्धसमाधानेषु च उत्कृष्टः अस्ति । ज्योतिषी धर्मश्री राजनीतिः, शेयरबजारः, क्रिकेट्, समसामयिकविषयाणि च पूर्वानुमानं कर्तुं विशेषज्ञः अस्ति । तस्य अन्वेषणं जीवनस्य विभिन्नपक्षेषु, घटनासु च बहुमूल्यं दूरदर्शनं प्रददाति । एकः उद्यमी इति नाम्ना ज्योतिषी धर्मश्री प्राचीनप्रज्ञां आधुनिकव्यापारप्रथानां सह विलीनं करोति, रणनीतिकनियोजनाय, विपण्यविस्ताराय च अनुकूलितज्योतिषसाधनानाम् निर्माणं करोति। ज्योतिषी धर्मश्रीः व्यावसायिकवृद्धेः आध्यात्मिकमार्गदर्शनस्य च समग्रदृष्टिकोणः अन्तर्राष्ट्रीयस्तरस्य बहुप्रार्थितः सल्लाहकारं करोति।

निथिन कामठ जीरोधा संस्थापकनिथिन् कामथः १७ वर्षे व्यापारं आरब्धवान्, अध्ययनकाले पितुः खातेः प्रबन्धनं च कृतवान् । सः महाविद्यालयस्य समये १९९७ तः २००४ पर्यन्तं स्वरोजगारव्यापारी अभवत्, २००१-२००२ तमे वर्षे 1000 रुप्यकाणां हानिम् अवाप्तवान् अपि च विपण्यगतिविज्ञानं शिक्षितवान् । ५ लक्षं ।महाविद्यालयस्य अनन्तरं आर्थिकबाधायाः कारणात् सः रात्रौ एकस्मिन् काल-केन्द्रे कार्यं करोति स्म, दिवा व्यापारं च करोति स्म । पश्चात् सः २००६ तमे वर्षे रिलायन्स् मनी इत्यस्य उपदलालरूपेण कामथ् एण्ड् एसोसिएट्स् इत्यस्य आरम्भं कृतवान्, सल्लाहकारसेवाः, स्वामित्वव्यापारं च प्रदाति स्म । २०१० तमे वर्षे निथिन् तस्य भ्रात्रा निखिलेन सह भारतस्य दलाली-उद्योगे क्रान्तिं कर्तुं लक्ष्यं कृत्वा जीरोधा-संस्थायाः स्थापनां कृतवन्तौ ।

अमित जैन कारडेखो के संस्थापक

अमितजैनः भारतस्य प्रमुखेषु ऑनलाइन-कार-क्रयण-मञ्चेषु अन्यतमस्य कारडेखो-संस्थायाः मुख्यकार्यकारीः सहसंस्थापकः च अस्ति । भ्रातुः अनुराग जैनस्य पार्श्वे सः २००८ तमे वर्षे कारडेखो इत्यस्य आरम्भं कृतवान् ।अस्मिन् मञ्चे कारसंशोधनं, वित्तपोषणं, बीमा, मार्गपार्श्वे सहायता च इत्यादीनि विविधानि सेवानि प्रदत्तानि सन्ति अमितः दिल्ली-इञ्जिनीयरिङ्ग-महाविद्यालयात् यांत्रिक-इञ्जिनीयरिङ्ग-विषये स्नातक-उपाधिं प्राप्तवान्, यत् २००३ तमे वर्षे सम्पन्नवान्, प्रतिष्ठित-भारतीय-प्रबन्धन-संस्थायाः (IIM) अहमदाबाद-तः एम.बी.ए & Company इति वैश्विकप्रबन्धनपरामर्शदातृसंस्था । म्याकिन्से-संस्थायां कार्यकाले सः न्यूयॉर्क-भारतयोः मध्ये वाहन-उच्च-प्रौद्योगिकी-क्षेत्रे केन्द्रीकृत्य कार्यं कृतवान् ।प्रियंका निशर् एजेन्ट ओवरसीज एजुकेशन के संस्थापक एवं प्रबन्धनिदेशिका।

एजेण्ट् ओवरसीज एजुकेशन एकः प्रमुखः अध्ययन- विदेशे शिक्षापरामर्शदात्री अस्ति, यः आकांक्षिणः छात्रान् विदेशेषु अध्ययनस्य स्वप्नानां पूर्तये मार्गदर्शनाय समर्पितः अस्ति।

प्रियङ्का निशर् कम्पनीयाः संस्थापकः प्रबन्धनिदेशिका च अस्ति, नूतनानि पराक्रमाणि प्राप्तुं चतुरतापूर्वकं तस्याः संचालनं कुर्वती अस्ति । सा कॉर्नेल् विश्वविद्यालयात् अभियांत्रिकीस्नातकः, हार्वर्डव्यापारविद्यालयात् एमबीए च अस्ति । सा पूर्वं न्यूयॉर्कविश्वविद्यालयस्य स्टर्न् स्कूल् आफ् बिजनेस इत्यस्य प्रवेशसमित्या सह एक्सेन्चर, हेक्सावेर् इत्येतयोः सह कार्यं कृतवती अस्ति ।आनंद शुक्ल, सुभारती मेडिकल कॉलेज विश्वविद्यालय भारत के औषधशास्त्र प्राध्यापक

डॉ. आनन्द शुक्ला, एमबीबीएस, एमडी, पीएचडी, डीएससी, डीपीएचवी (आईसीआरआई), एफसीएलआर (अपोलो अस्पताल), एकः विशिष्टः चिकित्साव्यावसायिकः उद्यमी च अस्ति। मेरठ-नगरस्य सुभारती-चिकित्सा-महाविद्यालये औषधविज्ञानस्य औषध-विजिलेन्सस्य च अतिरिक्त-प्रोफेसररूपेण कार्यं कुर्वन् अस्य आपत्कालीन-चिकित्सा, ऑन्कोलॉजी, दीर्घायुष-संशोधनस्य च विस्तृतपृष्ठभूमिः अस्ति डॉ. शुक्लः औषधसतर्कता, नैनोचिकित्सा, सामुदायिकस्वास्थ्यं च इति विषये स्वस्य योगदानस्य कृते प्रसिद्धः अस्ति । एकः कुशलः चिकित्सापत्रकारः सामाजिकमाध्यमविशेषज्ञः च सः कोटिपतिविशेषज्ञप्रशिक्षकः प्रेरकवक्ता च इति रूपेण अपि उत्कृष्टः भवति, उद्यमशीलतायां विज्ञानशास्त्रे च स्वस्य विशेषज्ञतायाः व्यावसायिकान् प्रेरयति।

भारत कुमार कक्किरेनी, केबीके ग्रुप के अध्यक्ष एवं सीईओ34 वर्षीयः डॉ. भारतकुमार कक्किरेनी KBK Group इत्यस्य Chairman & CEO अस्ति, यः प्रौद्योगिकी, स्वास्थ्यसेवा, मीडिया, रियल एस्टेट्, आतिथ्य, इत्यादिषु उद्यमं कृत्वा विविधसमूहः अस्ति। दूरदर्शी नेतृत्वस्य नवीनतायाः प्रतिबद्धतायाः च कृते प्रसिद्धः सः केबीके समूहस्य सफलतां वैश्विकविस्तारं च चालितवान् अस्ति । एकः समर्पितः परोपकारी डॉ. कक्किरेनी निःशुल्कचिकित्साशिबिराणां शैक्षिकसमर्थनस्य च इत्यादीनां उपक्रमानाम् माध्यमेन समुदायकल्याणस्य सक्रियरूपेण समर्थनं करोति, येन उद्योगेषु समाजे च गहनः प्रभावः भवति।

अलख पाण्डेय, संस्थापक भौतिकीवल्लाह

अलख पाण्डेयः स्वस्य सफलस्य यूट्यूब-चैनलस्य आरम्भात् पूर्वं कोचिंग-संस्थासु अध्यापनरूपेण स्वस्य करियरस्य आरम्भं कृतवान्, यत् तस्य एड्टेक्-कम्पन्योः फिजिक्स वल्लाह प्राइवेट् लिमिटेड् इत्यस्य आधारं स्थापितवान् यस्य मुख्यालयः दिल्ली-नगरस्य नोएडा-नगरे अस्ति यदा प्रथमवारं संस्थायाः स्थापना अभवत् तदा प्रारम्भिकमासे प्रायः दशसहस्राणि छात्राः आकर्षितवन्तः ।भौतिकशास्त्रं वल्लाहः देशस्य १०१तमः एकशृङ्गस्य स्टार्टअपः अभवत् । वेस्ट्ब्रिड्ज् कैपिटल, जीएसवी वेञ्चर्स् इत्येतयोः कृते कम्पनीयाः कृते १० कोटि डॉलरस्य वित्तपोषणं प्राप्तम्, येन तस्याः मूल्यं १.१ बिलियन डॉलरं यावत् अभवत् । अद्यत्वे भौतिकशास्त्रस्य वल्लाहस्य यूट्यूबे ८० लक्षं ग्राहकाः सन्ति । अन्येषां EdTech कम्पनीनां यथा Byjus, Unacademy, Vedantu च, ये अद्यापि धनस्य हानिम् अनुभवन्ति, तेषां विपरीतम् Physics Wallah लाभप्रदः भवितुम् सफलः अभवत् । केवलं कतिपयेषु वर्षेषु यूट्यूब-चैनलत्वात् १.१ अब्ज-डॉलर्-मूल्यकस्य यूनिकॉर्न-स्टार्टअप-पर्यन्तं यात्रा कम्पनीयाः कृते उल्लेखनीय-उपार्जना अस्ति । भौतिकशास्त्रस्य वल्लाहस्य सफलतायाः एकः प्रमुखः कारकः उच्चगुणवत्तायुक्तशिक्षायाः सह युग्मितः सस्तीशुल्कः अस्ति ।

कुणाल शाह, संस्थापक क्रेड

कुणालशाहः बहुविध उद्यमानाम् आरम्भार्थं प्रसिद्धः भारतीयः उद्यमी अस्ति । मुम्बईनगरस्य नरसी मोन्जी इन्स्टिट्यूट् आफ् मैनेजमेण्ट् स्टडीज इत्यस्मात् त्यक्त्वा शाहः आरम्भे खुदराविक्रेतृणां कृते कैशबैक् तथा प्रचारात्मकं छूटं मञ्चं PaisaBack इति संस्थां स्थापितवान् परन्तु अगस्त २०१० तमे वर्षे संदीप टण्डन् इत्यनेन सह FreeCharge इत्यस्य सहस्थापनार्थं PaisaBack इत्येतत् बन्दं कृतवान् ।फ्रीचार्ज् इत्यस्य अधिग्रहणं २०१५ तमस्य वर्षस्य अप्रैलमासे Snapdeal इत्यनेन कृतम् परन्तु शाहस्य नेतृत्वे स्वतन्त्रतया कार्यं कुर्वन् आसीत् यावत् सः २०१६ तमस्य वर्षस्य अक्टोबर् मासे न गतः ।पश्चात् २०१७ तमस्य वर्षस्य जुलैमासे Axis Bank इत्यस्य अधिग्रहणं कृतम् FreeCharge इति । शाहस्य उद्यमशीलतायाः पुनरागमनं फ्रीचार्जतः प्रस्थानस्य किञ्चित् वर्षद्वयानन्तरं अभवत् ।.