माले, मालदीवस्य राष्ट्रपतिः मोहम्मद मुइज्जुः प्रथमे आधिकारिकयात्रायां भारतेन सह द्विपक्षीयसहकार्यस्य सुदृढीकरणस्य उपायानां विषये चर्चां कृतवान् इति विदेशमन्त्रालयेन मंगलवासरे उक्तम्।

चीनसमर्थकप्रवणतायाः कृते प्रसिद्धः मुइज्जुः प्रधानमन्त्रिणः नरेन्द्रमोदीयाः शपथग्रहणसमारोहाय, केन्द्रीयमन्त्रिपरिषदः च कृते भारते आसीत् ।

भारतीयजनतापक्षस्य नेतृत्वे राष्ट्रियलोकतांत्रिकगठबन्धनस्य (एनडीए) सर्वकारस्य नेतृत्वं कुर्वन् मोदीः रविवासरे तृतीयकार्यकालस्य अभिलेखसमतुल्यरूपेण प्रधानमन्त्रीरूपेण शपथं गृहीतवान्।

अस्मिन् समारोहे नेपालस्य प्रधानमन्त्री पुष्पकमलदहाल 'प्रचण्ड', श्रीलङ्कादेशस्य राष्ट्रपतिः रणिलविक्रेमसिंहः, मॉरीशसस्य राष्ट्रपतिः प्रविन्दकुमारजुगनाउथः च सहिताः भारतस्य आसपासस्य हिन्दमहासागरस्य क्षेत्रस्य च शीर्षनेतारः उपस्थिताः आसन्।

मुइज्जुः स्वस्य आधिकारिकयात्रायाः समापनम् अकरोत्, मंगलवासरे प्रातःकाले पुनः मालेनगरम् आगतः इति अत्र विदेशमन्त्रालयस्य सूचना अस्ति।

मन्त्रालयेन विज्ञप्तौ उक्तं यत्, "राष्ट्रपतिः प्रधानमन्त्री महामहिम नरेन्द्रमोदी इत्यस्य आमन्त्रणेन भारतं गतः, प्रधानमन्त्रिणः भारतसर्वकारस्य मन्त्रिपरिषदः च शपथग्रहणसमारोहे भागं ग्रहीतुं।

तत्र उक्तं यत्, "भ्रमणकाले राष्ट्रपतिः डॉ. मुइज्जुः भारतस्य राष्ट्रपतिना महामहिम द्रौपदी मुर्मू इत्यनेन आयोजितस्य भोजस्य आयोजने आगतानां गणमान्यजनानाम् सम्मानार्थं भागं गृहीतवान्" इति।

राष्ट्रपतिद्वयस्य एकः समागमः अपि अभवत् यस्मिन् मालदीव-भारतयोः द्विपक्षीयसहकार्यस्य सुदृढीकरणस्य विषये चर्चा अभवत् इति तत्र उक्तम्।

समागमे राष्ट्रपतिमुर्मू नूतनसर्वकाराय मालदीवदेशस्य जनान् च स्वस्य अभिवादनं प्रसारितवती। सा विश्वासं प्रकटितवती यत् द्वीपराष्ट्रं मुइज्जु इत्यस्य नेतृत्वे समृद्धेः विकासस्य च मार्गे निरन्तरं भविष्यति।

राष्ट्रपतिसचिवालयस्य वक्तव्ये उक्तं यत्, "उभौ नेतारौ द्वयोः देशयोः दीर्घकालीनबहुपक्षीयसम्बन्धान् अवलोकितवन्तौ, अस्माकं व्यापकद्विपक्षीयसहकार्यस्य महत्त्वपूर्णस्तम्भान् च प्रकाशितवन्तौ यत्र जनसम्बन्धः, क्षमतानिर्माणसहकार्यं, आर्थिकव्यापारसम्बन्धः, विकाससहकार्यं च सन्ति नवीनदिल्लीनगरे उक्तम्।

आगामिषु वर्षेषु भारत-मालदीव-सम्बन्धः सुदृढः भविष्यति इति मुर्मूः आशां प्रकटितवान् ।

विदेशमन्त्री एस जयशंकरः अपि मुइज्जु इत्यनेन सह आह्वानं कृतवान्।

जयशंकरः एक्स इत्यत्र प्रकाशितेन पोस्ट् मध्ये अवदत् यत्, "अद्य नवीदिल्लीनगरे मालदीवस्य राष्ट्रपतिं डॉ. मोहम्मद मुइज्जु इत्यनेन सह आह्वानं कृत्वा आनन्दितः। भारतं मालदीवं च निकटतया मिलित्वा कार्यं कर्तुं प्रतीक्षां कुर्वन्तु।"

मुइज्जु इत्यनेन सह सर्वकारस्य उच्चस्तरीयः प्रतिनिधिमण्डलः आसीत् इति विदेशमन्त्रालयस्य वक्तव्ये उक्तम्।

तत्र उक्तं यत्, २०२३ तमस्य वर्षस्य नवम्बर्-मासस्य १७ दिनाङ्के कार्यभारग्रहणानन्तरं तस्य प्रथमा भारतयात्रा अस्ति ।

स्वस्य पूर्ववर्तीनां विपरीतम्, ये पदं स्वीकृत्य प्रथमं नूतनदिल्लीनगरं प्रति गन्तुं बन्दरगाहं कृतवन्तः, मुइज्जुः प्रथमं तुर्कीदेशं गतः, जनवरीमासे प्रथमराज्ययात्रायै चीनदेशं च गतः

चीनसमर्थकप्रवणतायाः कृते प्रसिद्धः मुइज्जुः शीर्षकार्यालयस्य कार्यभारं स्वीकृतवान् ततः परं भारतस्य मालदीवस्य च सम्बन्धः घोरः तनावग्रस्तः अभवत् ।

शपथग्रहणस्य घण्टाभिः अन्तः एव सः स्वदेशात् विमाननमञ्चत्रयं चालयन्तः सर्वेषां भारतीयसैनिकानाम् आग्रहं कृतवान् आसीत् । भारतीयसैन्यकर्मचारिणां स्थाने गतमासे भारतीयनागरिकाः स्थापिताः आसन्।