मुम्बई, अभिनेत्री प्रीति जिन्टा कथयति यत् सा स्वस्य आगामिस्य चलच्चित्रस्य "लाहौर १९४७" इत्यस्य चलच्चित्रनिर्माणं सम्पन्नवती, तत् स्वस्य करियरस्य "कठिनतमं चलच्चित्रम्" इति वर्णयति।

राजकुमारः संतोषी इत्यनेन निर्देशितस्य पीरियड् नाटकस्य निर्माणं आमिर खान इत्यनेन आमिर खान प्रोडक्शन्स् इत्यस्य माध्यमेन कृतम् अस्ति ।

"लाहौर १९४७" इत्यस्मिन् सन्नी देओल् इत्यनेन सह अभिनयं कुर्वती जिन्टा इत्यनेन शनिवासरे इन्स्टाग्रामे, चलच्चित्रस्य सेट् तः चित्राणां विडियो मोण्टेज् साझा कृता ।

"इदं लाहौर १९४७ इत्यस्य लपेटः अस्ति तथा च एतादृशस्य अविश्वसनीयस्य अनुभवस्य कृते अहं सम्पूर्णस्य कलाकारानां, दलस्य च कृते अधिकं कृतज्ञः भवितुम् न शक्तवान्।"

"अहं निश्छलतया आशासे यत् भवान् सर्वः अस्य चलच्चित्रस्य प्रशंसाम् अपि च आनन्दं लभते यथा अस्माभिः एतत् चलच्चित्रं निर्माय। निश्चितरूपेण मया कार्यं कृतं कठिनतमं चलच्चित्रम् अस्ति" इति ४९ वर्षीयायाः स्वस्य पोस्ट् इत्यस्य शीर्षकं लिखितम्।

सा सहअभिनेत्री शबाना आज्मी, सिनेमाटोग्राफरः संतोषसिवनः, संगीतरचयिता ए.आर.

"गत द्वे मासे सर्वेषां परिश्रमस्य & धैर्यस्य च कृते सर्वेभ्यः पूर्णाङ्काः। राज जी, आमिर, सन्नी, शबाना जी, संतोष सिवन तथा एआर रहमान इत्येतयोः हृदयात् धन्यवादः। प्रेमस्य भारः सर्वदा," जिन्ता योजितवान् ।

"लाहौर १९४७" इत्यनेन अभिनेतुः देओल इत्यनेन सह पुनः मिलनं कृतम्, यस्य सह सा पूर्वं "द हीरो: लव स्टोरी आफ् ए स्पाई", "फार्ज्", "भाईजी सुपरहिट्" इत्यादिषु कार्यं कृतवती अस्ति