नवीदिल्ली, काङ्ग्रेसनेत्री प्रियङ्का गान्धी वाड्रा शुक्रवासरे केन्द्रं उत्तराखण्डसर्वकारं च आग्रहं कृतवती यत् ते वनअग्निघटनानां निवारणाय पदानि स्वीकृत्य हिमालयस्य उद्धाराय सर्वेषां सहकारेण प्रभावीप्रयत्नाः करणीयाः।

उत्तराखण्डस्य अल्मोरामण्डले नागरिकसोयामवनविभागस्य अन्तर्गतबिन्सारवन्यजीवसंरक्षणक्षेत्रे अग्निशामककाले चत्वारः वनकर्मचारिणः मृताः, अन्ये चत्वारः घातिताः च अभवन् ततः परं तस्याः वचनम् अभवत्।

X इत्यत्र हिन्दीभाषायां पोस्ट् कृत्वा गान्धी अवदत् यत्, "उत्तरखण्डस्य अल्मोरा-नगरे वन-अग्नि-निवारयितुं गतानां चतुर्णां कर्मचारिणां मृत्योः वार्ता अत्यन्तं दुःखदः अस्ति। अहं सर्वेषां कृते ईश्वरं प्रार्थयामि। अहं अनुरोधं करोमि यत्... राज्यसर्वकारेण प्रभावितपरिवारेभ्यः प्रत्येकस्मिन् सम्भवे स्तरे क्षतिपूर्तिः सहायता च प्रदातुं शक्यते।"

उत्तराखण्डस्य वनानि विगतमासान् यावत् निरन्तरं दहन्ति, शतशः हेक्टेर् वनानि च नष्टानि इति सा अवलोकितवती।

हिमाचलप्रदेशे अपि वनानां अग्निप्रकोपस्य सूचनाः सन्ति इति सा अपि अवदत्।

एकस्य अध्ययनस्य अनुसारं हिमालयप्रदेशे वनअग्निप्रकोपस्य घटना बहुगुणा वर्धिता इति गान्धी अवदत्।

"जलवायुपरिवर्तनस्य प्रभावः अस्माकं हिमालयस्य पर्वतपर्यावरणस्य च उपरि सर्वाधिकः अभवत्। अहं केन्द्रराज्यसर्वकारेभ्यः आह्वानं करोमि यत् ते अग्निघटनानां निवारणार्थं उपायान् कुर्वन्तु, हिमालयस्य उद्धाराय सर्वेषां सहकारेण बृहत्परिमाणेन प्रभावीप्रयत्नाः कुर्वन्तु" इति सा उक्तवान्‌।

गतमासे अल्मोरा-मण्डले एकः राल-कारखानः वन-अग्निना आक्रान्तः अभवत्, अग्नि-निवारयितुं प्रयतमानानां त्रयः श्रमिकाः मृताः च।

उष्णशुष्कवायुकारणात् उत्तराखण्डे पुनः वनवह्निप्रकोपः आरब्धः अस्ति। उत्तराखण्डस्य वनअग्निबुलेटिन् इत्यस्य अनुसारं विगत २४ घण्टेषु सप्त घटनाः ज्ञाताः येषु ४.५० हेक्टेर् वनानि प्रभावितानि अभवन् ।