मुम्बई, इक्विटी बेन्चमार्क सूचकाङ्केषु सोमवासरे प्रारम्भिकव्यापारे न्यूनता अभवत् यतः निवेशकाः इक्विटीषु हाले अभिलेखवृद्धेः अनन्तरं लाभं बुकं कर्तुं विकल्पितवन्तः।

एशियाई-विपण्येभ्यः मिश्रित-संकेताः अपि घरेलु-इक्विटी-मध्ये म्यूट-प्रवृत्तिं वर्धयन्ति स्म ।

दुर्बल-नोट्-रूपेण व्यापारस्य आरम्भं कृत्वा ३०-शेयर-युक्तं बीएसई-सेन्सेक्स्-इत्येतत् अपि २०४.३९-बिन्दुभिः न्यूनीभूत्वा ७९,७९२.२१-पर्यन्तं अभवत् । एनएसई निफ्टी ४०.७५ अंकं न्यूनीकृत्य २४,२८३.१० अंकं प्राप्तवान् ।

सेन्सेक्स-पैक् मध्ये टाइटन्, एशियन पेंट्स्, अदानी पोर्ट्स्, बजाज फिन्सेर्ब्, अल्ट्राटेक् सीमेण्ट्, मारुति च सर्वाधिकं पश्चात्तापं कृतवन्तः ।

टाटा मोटर्स्, टेक् महिन्द्रा, आईसीआईसीआई बैंक्, स्टेट् बैंक् आफ् इण्डिया च लाभं प्राप्तवन्तः ।

एशियायाः विपण्येषु शाङ्घाई-हाङ्गकाङ्ग-देशयोः व्यापारः न्यूनः आसीत्, सियोल्-टोक्यो-देशयोः च हरितरूपेण उद्धरणं भवति स्म ।

शुक्रवासरे अमेरिकीविपणयः लाभेन समाप्ताः।

शुक्रवासरे अस्थिरसत्रे व्यापकः एनएसई निफ्टी इत्यनेन स्वस्य अभिलेखविध्वंसकं दौडं निरन्तरं कृत्वा २१.७० अंकाः अथवा ०.०९ प्रतिशतं वर्धमानः २४,३२३.८५ इति जीवनकालस्य उच्चतमस्थाने समाप्तः अभवत्। परन्तु बीएसई-मापदण्डः ५३.०७ अंकाः अथवा ०.०७ प्रतिशतं न्यूनः भूत्वा ७९,९९६.६० इति स्तरं प्राप्तवान् ।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चा तेलस्य मूल्यं ०.०९ प्रतिशतं न्यूनीकृत्य ८६.४६ अमेरिकीडॉलर् प्रति बैरल् अभवत् ।

विदेशीयसंस्थागतनिवेशकाः शुक्रवासरे १२४१.३३ कोटिरूप्यकाणां इक्विटी क्रीतवन्तः इति विनिमयदत्तांशैः उक्तम्।