नवीदिल्ली, प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे लोकसभायाः अध्यक्षस्य ओम बिर्ला इत्यस्य प्रशंसाम् अकरोत् यत् सः लोकसभायां आपत्कालस्य निन्दां कृतवान् तथा च तेषु दिनेषु ये दुःखं प्राप्नुवन् तेषां सर्वेषां सम्मानार्थं मौनेन स्थातुं अद्भुतः इशारो इति अवदत्।

सभापतित्वेन निर्वाचितस्य शीघ्रमेव बिर्ला लोकसभायां आपत्कालस्य निन्दां कृत्वा तत्कालीनप्रधानमन्त्री इन्दिरागान्धी नेतृत्वे तत्कालीनसर्वकारस्य आलोचनां कृत्वा संकल्पं पठितवान्।

काङ्ग्रेस-सांसदानां अन्येषां च केषाञ्चन विपक्षसदस्यानां विरोधानां मध्ये बहूनां सांसदानां कतिपयानि क्षणानि मौनम् अभवत् ।

मोदी ट्विट्टर् मध्ये एकस्मिन् पोस्ट् मध्ये अवदत् यत्, "मम प्रसन्नता अस्ति यत् माननीयः सभापतिः आपत्कालस्य दृढतया निन्दां कृतवान्, तस्मिन् समये कृतानि अत्याचाराणि प्रकाशितवान्, लोकतन्त्रस्य गले गले मार्गं च दर्शितवान्" इति।

सः अवदत् यत्, आपत्कालः ५० वर्षपूर्वं आरोपितः आसीत् किन्तु अद्यतनयुवानां कृते तस्य विषये ज्ञातुं महत्त्वपूर्णं यतोहि संविधानं पदाति चेत्, जनमतं दमितं भवति, संस्थाः च नष्टाः भवन्ति तदा किं भवति इति एतत् उपयुक्तं उदाहरणम् अस्ति। नश्यति चेत् किं भवति ?

मोदी इत्यनेन उक्तं यत् आपत्काले घटिताः घटनाः तानाशाही कीदृशी अस्ति इति उदाहरणम् अस्ति।