बारी (इटली), विश्वस्य सप्त प्रमुख औद्योगिकराष्ट्रानां समूहः शुक्रवासरे प्रवासस्य विषयेषु चर्चां कृतवान् तदनन्तरं भारत-प्रशांतस्य आर्थिकसुरक्षायाः च द्वितीयदिने, दक्षिणे इटलीदेशस्य अपुलियाक्षेत्रे यत्र प्राइम मन्त्री नरेन्द्रमोदी कृत्रिमबुद्धिः, ऊर्जा, आफ्रिका, भूमध्यसागरः च विषये एकं आउटरीच सत्रं सम्बोधयिष्यति।

इटलीदेशे भारतीयराजदूते वाणीरावः तृतीयवारं पीएमरूपेण शपथग्रहणं कृत्वा प्रथमविदेशयात्रायै आगत्य स्वागतं कृतवान् मोदीः प्रथागतजी-७ “परिवारस्य छायाचित्रस्य” पूर्वं विश्वनेतृभिः सह द्विपक्षीयसमागमं करिष्यति।

इटलीदेशस्य प्रधानमन्त्री जॉर्जिया मेलोनी इत्यनेन आयोजितस्य G7 इत्यस्य प्रतिभागिनां अतिरिक्तं – अमेरिकीराष्ट्रपतिः जो बाइडेन्, ब्रिटिशप्रधानमन्त्री ऋषिसुनाक्, कनाडादेशस्य प्रधानमन्त्री जस्टिन ट्रूडो, जर्मनीदेशस्य कुलपतिः ओलाफ् श्कोल्ज्, फ्रांसदेशस्य राष्ट्रपतिः इमैनुएल मैक्रों, जापानस्य प्रधानमन्त्री फुमियो किशिडा, यूरोपीयआयोगस्य अध्यक्षः उर्सुला वॉन् डेर् लेयेन् यूरोपीयपरिषदः अध्यक्षः चार्ल्स मिशेलः च – प्रधानमन्त्रिणा सह शिखरसम्मेलने आमन्त्रितानां अन्येषां १० प्रचारराष्ट्रानां नेतारः भविष्यन्ति।

मेलोनी अवदत् यत्, “भारत-प्रशांत-देशे अस्माकं वर्धित-केन्द्रीकरणस्य महत्त्वं वयं चर्चां करिष्यामः ।

“इटालियन-राष्ट्रपतित्वेन प्राथमिकताम् अददात् अन्यः प्रमुखः विषयः आफ्रिका-देशेन अपि सम्बद्धः अस्ति, न केवलं आफ्रिका-देशेन सह, सः च प्रवासस्य विषयः, निराश्रयाणां मानवव्यापार-सङ्गठनानां च अधिकाधिकं चिन्ताजनक-भूमिका च” इति सा अवदत्

इटालियननेता जी-७-सङ्घस्य तुलना अपि अपुलिया-प्रदेशस्य सर्वत्र विद्यमानानाम् जैतुनवृक्षाणां पत्रैः सह “स्थूलमूलैः, भविष्यं प्रति प्रक्षेपितैः शाखाभिः च” सह अकरोत्

स्वस्य समागमात् पूर्वं मोदी इत्यनेन गतवर्षे मेलोनी इत्यस्य भारतयात्राद्वयं द्विपक्षीयकार्यक्रमे गतिं गभीरतां च प्रविष्टुं, भारत-इटली-रणनीतिकसाझेदारीम् सुदृढं कर्तुं, भारत-प्रशांत-भूमध्यसागरीयक्षेत्रेषु सहकार्यं सुदृढं कर्तुं च “उपकरणीयम्” इति प्रकाशितम् |.

“विश्वनेतृभिः सह उत्पादकविमर्शं कर्तुं प्रतीक्षामहे। वयं मिलित्वा वैश्विकचुनौत्यं सम्बोधयितुं, उज्ज्वलभविष्यस्य कृते अन्तर्राष्ट्रीयसहकार्यं पोषयितुं च लक्ष्यं कुर्मः” इति इटलीदेशे अवतरित्वा मोदी अवदत्।

शुक्रवासरे पोपः फ्रांसिस् पवित्रपीठस्य – कैथोलिकचर्चस्य वैटिकन-नगरस्य सर्वकारस्य – प्रथमः प्रमुखः भवति यः शिखरसम्मेलनं सम्बोधयति, मोदी-सह द्विपक्षीयवार्ता अपि करिष्यति इति अपेक्षा अस्ति।

अल्जीरिया, अर्जेन्टिना, ब्राजील्, जॉर्डन्, केन्या, मॉरिटानिया इत्यादीनां सर्वकाराणां प्रमुखाः – आफ्रिकासङ्घस्य अध्यक्षत्वेन, ट्यूनीशिया, तुर्की, यूएई च एआइ विषये सत्राय भारतेन सह सम्मिलितानाम् अन्येषु प्रसारराष्ट्रेषु अन्येषु सन्ति पोपः एआइ-प्रतिज्ञानां, खतराणां च विषये सत्रं सम्बोधयिष्यति, वैश्विकसङ्घर्षक्षेत्रेषु शान्तिार्थं याचनां अपि करिष्यति इति अपेक्षा अस्ति।

शिखरसम्मेलनस्य प्रथमदिने रूस-युक्रेन-सङ्घर्षस्य प्रधानता आसीत् यतः नेतारः जमेन रूसी-सम्पत्त्याः उपयोगेन कीव-देशाय ५० अरब-डॉलर्-रूप्यकाणां ऋणस्य समर्थनार्थं अमेरिकी-प्रस्तावस्य विषये सहमताः आसन्, यस्य वर्णनं बाइडेन्-इत्यनेन “महत्त्वपूर्णं परिणामः” इति, तस्य कृते च सशक्तः सन्देशः रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन्।

“पुटिन् इत्यस्य कृते अन्यत् स्मारकं यत् वयं पश्चात्तापं न कुर्मः। वस्तुतः वयम् अस्य अवैध-आक्रामकतायाः विरुद्धं मिलित्वा तिष्ठामः” इति बाइडेन् पत्रकारैः सह उक्तवान् यदा सः युक्रेन-देशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्यनेन सह सम्मिलितः आसीत्, यः अपुलिया-नगरस्य बोर्गो एग्नाजिया-नगरस्य विलासपूर्णे रिसोर्ट्-स्थले आयोजिते शिखरसम्मेलने आमन्त्रितः आसीत्

“एतत् प्रबलं संकेतं यत् वयं युक्रेनदेशं प्रेषयामः यत् यावत्कालं यावत् युक्रेनदेशस्य स्वातन्त्र्ययुद्धे वयं समर्थनं करिष्यामः। पुटिन् इत्यस्य कृते अपि एतत् प्रबलं संकेतं वर्तते यत् पुटिन् अस्मान् अधिकं स्थातुं न शक्नोति” इति यूरोपीय-आयोगस्य अध्यक्षा उर्सुला वॉन् डेर् लेयेन् अपि अवदत् ।

ततः पूर्वं ब्रिटिशप्रधानमन्त्री ऋषिसुनक् इत्यनेन युक्रेनदेशाय २४२ मिलियनपाउण्ड्पर्यन्तं द्विपक्षीयसहायतायाः घोषणा कृता आसीत्, यत् तत्कालं मानवीय-ऊर्जा-स्थिरीकरण-आवश्यकतानां समर्थनार्थं, दीर्घकालीन-आर्थिक-सामाजिक-पुनरुत्थानस्य पुनर्निर्माणस्य च आधाराणि स्थापितानि आसन् भारतेन “संवादः कूटनीतिः च” इति विषये सर्वोत्तमः उपायः इति विषये स्वस्य वृत्तिः पुनः उक्तवती अस्ति ।

विश्वबैङ्कस्य प्रमुखः अजयबङ्गा सहभागितायां वैश्विकमूलसंरचनानिवेशपक्षयोः कृते जी-७ साझेदारी-कार्यक्रमे एशिया, अफ्रीका, एकस्य च गलियाराणां सहितं वैश्विकरूपेण वैश्विकमूलसंरचनानां निवेशस्य च साझेदारी (पीजीआईआई) आर्थिकगलियारानां परितः निवेशस्य आरम्भस्य, स्केलीकरणस्य च प्रतिबद्धतायाः पुष्टिः अभवत् हरित ऊर्जायाः वित्तं, अङ्कीकरणम् इत्यादिषु सामरिकक्षेत्रेषु मध्यपूर्वद्वारा यूरोपं एशियायाः सह संयोजनम्।