चण्डीगढ, पञ्जाब-हरियाना-उच्चन्यायालयेन बुधवासरे हरियाणा-सर्वकारेण अम्बाला-नगरस्य समीपे शम्भू-सीमायां स्थितं बैरिकेडं "प्रयोगात्मक-आधारेण" एकसप्ताहस्य अन्तः उद्घाटयितुं आदेशः दत्तः, यत्र कृषकाः १३ फरवरी-मासात् शिविरं कुर्वन्ति।

न्यायालयेन पञ्जाबदेशाय अपि निर्देशः दत्तः यत् स्वक्षेत्रे समागतानाम् आन्दोलनकारिणां अपि "यथा यदा च स्थितिः आवश्यकी भवति तथा च यथाविधि नियन्त्रणं भवति" इति सुनिश्चितं कुर्वन्तु ।

कृषकाः १६ जुलै दिनाङ्के सभां आहूय अस्य विषये चर्चां कृतवन्तः।इदानीं 21 फरवरी दिनाङ्के खनौरीसीमायां मृतः कृषकः शुभकरणसिंहः शॉट्गनस्य गोलिकाभिः आहतः इति हरियाणास्य अतिरिक्तमहाधिवक्ता दीपकसभेरवालः केन्द्रीयन्यायिकविज्ञानप्रयोगशालायाः (CFSL) प्रतिवेदनस्य उद्धृत्य अवदत्।

कृषकाः शम्भूसीमायां १३ फेब्रुवरी दिनाङ्कात् आरभ्य शिविरं कृतवन्तः यदा तेषां ‘दिल्ली चलो’ इति मार्गः स्थगितः आसीत्।

हरियाणा-सर्वकारेण फरवरीमासे अम्बाला-नवीदिल्ली-राष्ट्रीयराजमार्गे सीमेण्ट-युक्तानि खण्डानि सहितं बैरिकेड्स् स्थापितानि आसन् यदा सम्युक्त किसानमोर्चा (अराजनैतिकः) किसानमजदूरमोर्चा (केएमएम) च विभिन्नमागधानां समर्थने दिल्लीं प्रति गन्तुं योजनां घोषितवन्तौ, यत्र... सस्यानां न्यूनतमसमर्थनमूल्यं (MSP) कानूनीगारण्टी।उच्चन्यायालयस्य निर्देशाः कृषकसम्बद्धेषु विषयेषु नाकाबन्दीविरुद्धेषु च दाखिलानां याचिकानां समूहे आगताः यस्मिन् हरियाणानगरस्य अधिवक्ता उदयप्रतापसिंहेन दाखिलः याचिका अपि अन्तर्भवति।

पञ्जाबदेशाय राजमार्गे यत्किमपि बाधकं भवति तत् दूरं कर्तुं निर्देशं दत्त्वा यातायातस्य मुक्तप्रवाहः सुनिश्चित्य उच्चन्यायालयः अवदत् यत्, "शम्भूसीमायां राजमार्गः पुनः स्वस्य मूलवैभवं प्राप्य एकस्य सर्वस्य च तदर्थं च उद्घाटितः भवतु इति द्वयोः राज्ययोः प्रयासः भविष्यति जनसमुदायस्य कृते विधिव्यवस्था च निर्वाह्यते” इति ।

राजमार्गः पञ्जाबराज्यस्य जीवनरेखा इति अवलोक्य न्यायालयेन उक्तं यत् हरियाणाद्वारा निवारकपरिहारस्य कारणेन नाकाबंदीः बहु असुविधां जनयति।"एवं परिवहनवाहनानां बसयानानां वा कृते अपि मुक्तप्रवाहः नास्ति तथा च विपथनस्य उपयोगः केवलं तेषां व्यक्तिभिः एव कर्तुं शक्यते ये निजीयानस्य उपयोगं कुर्वन्ति तथा च सामान्यजनाः महतीं असुविधां प्राप्नुवन्ति" इति न्यायाधीशानां विभागपीठिका जी एस संधावलिया अवदत् विकास बहल् च क्रमेण।

"यथा लक्षितम्, आन्दोलनकारिणां संख्या अधुना केवलं ४००-५०० इत्येव न्यूनीभूता यथा पूर्वादेशेषु यथा राज्यैः स्वीकृतम्, वयं तदानीन्तनस्य स्थितितः राजमार्गस्य उद्घाटनस्य निर्देशं न दत्तवन्तः यतः शम्भूसीमायां १३,०००- १३,००० जनानां समागमात्। १५,००० तनावपूर्णः आसीत् ।

"अस्माकं समीपम् अपि आनयितम् यत् पञ्जाब-राज्यस्य हरियाणा-प्रवेश-बिन्दुः अपि च खनौरी-सीमायां स्थितः बैरिकेडः, जिला-सङ्गरुरः, अद्यापि अवरुद्धः अस्ति। एवं पञ्जाब-राज्यस्य जीवनरेखाः सन्ति इति स्पष्टम् केवलं आशङ्कायाः ​​कारणेन अवरुद्धं कारणं च न्यूनीकृतम् इति न्यायालयः अवदत्।एतादृशेषु परिस्थितौ अस्माकं विचारितं मतं यत् इदानीं हरियाणाराज्यं आगामिनि सर्वकालं यावत् राजमार्गान् अवरुद्धं न करोति इति सामान्यजनहिताय भविष्यति इति तत्र उक्तम्।

न्यायालयः अवदत् यत्, "अनुसारं प्रयोगात्मकाधारेण वयं हरियाणाराज्यं निर्देशयामः यत् न्यूनातिन्यूनं शम्भूसीमायां प्रतिबन्धः एकसप्ताहस्य अन्तः उद्घाटितः भवेत् येन सामान्यजनाः असुविधां न प्राप्नुयुः।

न्यायालयेन अपि उक्तं यत्, यदि ते राज्येन निर्धारितसीमायां न तिष्ठन्ति तर्हि आन्दोलनकारिणः विरुद्धं कानूनव्यवस्थां प्रवर्तयितुं प्रभावीपदं स्वीकुर्वन्तु इति हरियाणाराज्यस्य कृते उद्घाटितम् अस्ति।उच्चन्यायालयेन आन्दोलने भागं गृह्णन्तः कृषकसमूहाः कानूनव्यवस्थां निर्वाहयितुम् अपि निर्देशः दत्तः।

इदानीं पूर्वं दिवसे पत्रकारैः सह सम्भाषणं कुर्वन् साभेरवालः अवदत् यत् बुधवासरे न्यायालयस्य समक्षं प्रदत्तस्य सीएफएसएल-प्रतिवेदनस्य अनुसारं शुभकरन् शॉट्-गन-गोलिकाभिः आहतः।

उच्चन्यायालयेन अवलोकितं यत् कोऽपि पुलिसबलः अर्धसैनिकबलः वा कदापि शॉट्-बन्दूकस्य उपयोगं न करोति इति सबेर्वालः अवदत्।सः अग्रे अवदत् यत् शुभकरणप्रकरणस्य अन्वेषणार्थं झज्जारपुलिस आयुक्तः सतीशबालनः एसआईटीप्रमुखः इति नामाङ्कितः अस्ति।

न्यायालयस्य आदेशस्य अनुसारं "(CFSL) प्रतिवेदने अग्रे गम्यते यत् सन्दर्भाधीनाः गोलयः शॉट्गनद्वारा प्रहारिताः इति ज्ञाताः सन्ति तथा च शॉट्गनकार्टुजस्य आकारस्य '1' गोलानां अनुरूपाः सन्ति। अधः त्वचायाः केशानां च खण्डः सन्दर्भस्य रासायनिकरूपेण परीक्षणं कृतम् अस्ति यत् फायरिंग डिस्चार्ज अवशेषाणां उपस्थितिः अस्ति ये विधिपूर्वकं ज्ञाताः आसन्।"

एसकेएम (गैरराजनैतिक) केएमएम च कृषकैः 'दिल्ली चलो'-यात्रायाः अग्रणीः सन्ति येन तेषां माङ्गल्याः स्वीकारार्थं सर्वकारेण दबावः क्रियते यस्मिन् केन्द्रेण सस्यानां कृते एमएसपी-कृते कानूनी गारण्टी दातव्या इति अपि अन्तर्भवति।पञ्जाब-हरियाणा-सीमायां खनौरी-सीमा-बिन्दौ २१ फरवरी-दिनाङ्के संघर्षे बथिण्डा-नगरस्य निवासी शुभकरन् मृतः, बहवः पुलिसकर्मचारिणः घातिताः च अभवन्

इदानीं न्यायालयस्य निर्देशस्य प्रतिक्रियां दत्त्वा कृषकनेता सरवानसिंहपान्धेर् इत्यनेन उक्तं यत् तेषां मञ्चयोः -- एसकेएम (नॉन पोलिटिकल्) तथा केएमएम -- इत्येतयोः मञ्चयोः -- एसकेएम (नॉन पोलिटिकल्) तथा केएमएम -- इत्येतयोः १६ जुलै दिनाङ्के समागमं कृत्वा विषये चर्चा कृता।

वयं पूर्वं स्पष्टं कृतवन्तः यत् वयं मार्गं न अवरुद्धवन्तः, केन्द्र-हरियाणा-सर्वकारेण च बाधाकरणं कृतम् इति।एकस्मिन् वक्तव्ये पाण्डेर् इत्यनेन अपि उक्तं यत्, "कृषकाणां कदापि मार्गं अवरुद्ध्य किमपि अभिप्रायः नासीत्। यदि सर्वकारः राजमार्गं उद्घाटयति तर्हि कृषकाः यातायातस्य आन्दोलने किमपि बाधकं न सृजन्ति" इति।