नवीदिल्ली, कर्णाटकस्य सांसदप्रज्वालरेन्नाविरुद्धं शिकायतां पञ्जीकरणार्थं कोऽपि पीडितः अग्रे न आगतः, महिलाशरीरस्य समीपं गतवती एकया महिला शिकायतया आरोपः कृतः यत् सा जडी(एस-नेतारः) विरुद्धं नकलीशिकायतां पञ्जीकृत्य बाध्यतां प्राप्तवती इति एनसीडब्ल्यू-संस्थायाः कथनम् अस्ति गुरुवासरे।

सरोकारयुक्ताधिकारिभिः एक्शन् टेक्न् रिपोर्ट् (एटीआर) इत्यस्य समये प्रस्तुतीकरणेन अनेके महत्त्वपूर्णाः निष्कर्षाः प्रकाशिताः इति राष्ट्रिय-महिला-आयोगेन (NCW) अजोडत्।

तया उक्तं यत् अस्य विषयस्य सम्यक् अन्वेषणार्थं विशेषानुसन्धानदलस्य समितिः निर्मितवती अस्ति। उल्लेखनीयं यत्, एतादृशप्रकरणानाम् निबन्धने अन्वेषणं कर्तुं संवेदनशीलतां सहानुभूतिञ्च सुनिश्चित्य न्यस्तानां महिलाधिकारिणां प्रशंसनीयं उपस्थितिः अस्ति इति अत्र उक्तम्।

एनसीडब्ल्यू इत्यस्य अनुसारं एटीआर इत्यनेन पीडितानां यौनशोषणस्य शिकायतां आधारेण द्वयोः प्रकरणयोः पञ्जीकरणं सूचितं, तत्सहितं बन्धुना अपहरणस्य कृते दाखिला अतिरिक्तशिकायतां च। परन्तु अस्मिन् प्रकरणे आयोगे शिकायतां पञ्जीकरणं कर्तुं कोऽपि पीडितः अग्रे न आगतः इति उक्तम्।

"एकः महिला शिकायतकर्ता नागरिकवर्दीधारिणः त्रयाणां व्यक्तिनां विरुद्धं शिकायतां पञ्जीकरणाय आयोगं प्रति आगता, कथितरूपेण कर्नाटकपुलिसस्य अधिकारिणां परिचयं दत्त्वा, थि प्रकरणे मिथ्याशिकायतां दातुं बाध्यं कृतवती" इति एनसीडब्ल्यू दावान् अकरोत्।

"सा अवदत् यत् सा यादृच्छिकफोनसङ्ख्याभिः आह्वयति यत् तस्याः टी शिकायतां धमकी ददाति। एतत् प्रकाशं प्राप्तम् यत् एषा शिकायतकर्ता एकेन समूहेन o व्यक्तिभिः शिकायतां दातुं बाध्यः आसीत्, सम्भाव्य-उत्पीडनस्य धमकी-अन्तर्गतं मिथ्यानिमित्तं च। पीडितायाः कृते अस्ति परिस्थितेः गम्भीरताम् रेखांकयन् स्वपरिवारस्य कल्याणाय रक्षणं याचितवान्" इति तत्र उक्तम्।

एकस्मिन् पृथक् विकासे एनसीडब्ल्यू इत्यनेन उक्तं यत्, एतत् अवलोकितं यत् ये ७०० महिलाः ऑनलाइन शिकायतां प्रस्तौति, ते सामाजिककार्यकर्तासमूहेन सह सम्बद्धाः सन्ति, तेषां प्राथमिकशिकायतया सह प्रत्यक्षं संलग्नता वा सम्बन्धः वा नास्ति।

"एनसीडब्ल्यू इदं वक्तुम् इच्छति यत् प्रज्वालरेन्नाप्रकरणस्य विषये ७०० महिलाः एनसी इत्यस्मै किमपि शिकायतां न दत्तवन्तः। केचन मीडियाचैनलाः एतत् मिथ्यारूपेण ज्ञापयन्ति इति आयोगेन एकस्मिन् पोस्ट् मध्ये उक्तम्।

प्रजवाल रेवान्ना तस्य पितुः जदयू विधायकः पूर्वमन्त्री च डी रेवान्ना च एकस्याः महिलायाः शिकायतया आधारेण यौन-उत्पीडनस्य आपराधिक-धमकीयाः च आरोपं पुलिसैः कृतः, यः तेषां गृहे कार्यं करोति स्म

प्रजवाल (३३) २६ अप्रैल दिनाङ्के निर्वाचनं गतस्य हसनलोकसभासागरस्य भाजपा-जदयू-गठबन्धनस्य उम्मीदवारः अस्ति ।