विजयनगर (कर्नाटक), स्टार इण्डियन भालाक्षेपकः नीरज चोपड़ा पेरिसक्रीडायां पदकं प्राप्तुं सर्वोत्तमशारीरिकस्थितौ अस्ति इति इन्स्पायर् इन्स्टिट्यूट् आफ् स्पोर्ट्स् (IIS) इत्यस्य ताकतस्य कण्डिशनिङ्गस्य च प्रमुखः स्पेन्सर् मेके इत्यनेन उक्तम्।

२०२१ तमे वर्षे टोक्योनगरे ओलम्पिकस्वर्णपदकं प्राप्तुं पूर्वं कोणस्य चोटस्य कारणेन IIS इत्यत्र पुनर्वासं कृतवान् २६ वर्षीयः भारतीयः विगतमासद्वयं यावत् एड्यूक्टर् निग्ल् इत्यनेन व्याकुलः अस्ति

चोपड़ा रविवासरे पेरिस् डायमण्ड् लीग् इत्यस्मिन् भागं न गृह्णाति, सः तत्क्षणमेव ओलम्पिकक्रीडायां स्पर्धां करिष्यति।

मक्के इत्यनेन उक्तं यत् सः "तस्य निकटतया निरीक्षणं करोति" इति ।

"सः उत्तमशारीरिकदशा अस्ति, सुसज्जः च अस्ति" इति मक्कयः भिडियोभिः सह साक्षात्कारे अवदत् ।

"तस्य पूर्वाघाताः, अद्यतननिगल्स् च अधुना पश्चात्विचारः अस्ति। यदा ओलम्पिक-अन्तिम-क्रीडा आरभ्यते तदा नीरजः देशस्य कृते अन्यत् पदकं प्राप्तुं विलक्षण-स्थितौ भविष्यति।

ओलम्पिक-विश्वविजेता चोपरा जूनमासे फिन्लैण्ड्-देशे पावो-नुर्मी-क्रीडायां प्रथमं स्वर्णपदकं प्राप्तुं मासस्य विरामं कृत्वा स्पर्धासु पुनः आगतः आसीत् मेमासे दोहा-डायमण्ड्-लीग्-क्रीडायां सः द्वितीयस्थानं प्राप्तवान् आसीत् ।

चोपड़ा भुवनेश्वरनगरे राष्ट्रियसङ्घकपस्य वरिष्ठ एथलेटिक्सप्रतियोगितायां अपि भागं गृहीतवान्, यत्र सः स्वर्णपदकं प्राप्तवान् ।

"क्रीडकस्य कृते सर्वदा उत्तमं प्रदर्शनं कर्तुं न युक्तम्, विशेषतः नीरज इत्यादीनां क्रीडकानां कृते ये उच्चतमस्तरस्य स्पर्धां कुर्वन्ति। परन्तु तस्य योजना अतीव स्पष्टा अस्ति यत् स्वं फिट्, दृढं, दातुं सुसन्तुलितं च स्थापयितुं ओलम्पिकक्रीडायां तस्य सर्वोत्तमः शॉट्” इति ।

अत्रत्याः इन्स्पायर् इन्स्टिट्यूट् आफ् स्पोर्ट्स् (IIS) वर्षेषु चोटपुनर्प्राप्त्यर्थं पुनर्वासार्थं च विभिन्नानां भारतीयक्रीडकानां कृते गन्तुं स्थानं भवति

स्पेन्सर्, यः अस्याः अत्याधुनिकसुविधायाः आरम्भात् एव अस्ति, सः दर्शितवान् यत् क्रीडाविज्ञानं पुनर्वासं च आधुनिक एथलेटिकप्रशिक्षणस्य महत्त्वपूर्णघटकाः सन्ति, ये प्रदर्शनं वर्धयितुं, चोटनिवारणे, प्रभावीपुनर्प्राप्तेः प्रवर्धने च महत्त्वपूर्णां भूमिकां निर्वहन्ति

"भारते स्वक्रीडकानां प्रदर्शनं वर्धयितुं बहु व्याप्तिः अस्ति यस्य परिणामः उत्तमः परिणामः भविष्यति।"

"यावत् यावत् क्रीडाविज्ञानेन, प्रशिक्षकाणां विकासेन च पूरितस्य क्रीडाप्रशिक्षणस्य व्याप्तिः, तावत्पर्यन्तं भारतस्य कृते पदकवाहनं बृहत्रूपेण वर्धयितुं व्याप्तिः अग्रिमेषु ओलम्पिकक्रीडासु आगत्य स्पष्टा भविष्यति।

पुनर्वसनकार्यक्रमानाम् विषये वदन् सः अवदत् यत् "अस्माकं अभिजात-प्रदर्शकाः बहिःस्थले प्रशिक्षणं ददति परन्तु अस्माकं मुख्यं ध्यानं पुनर्वसनकार्यक्रमानाम् अनुरूपीकरणं भवति तथा च तेषां विषये अस्माकं कृते स्थापितानां आँकडानां आधारेण प्राप्तस्य चोटस्य आधारेण च। "अस्माकं मनसि मनोवैज्ञानिकः पक्षः अपि अस्ति विशिष्टक्षतिं प्राप्य क्रीडकस्य मनसि यथा भवति तथा च” इति ।

"यदि तेषां सह अस्माकं अधिकः सम्पर्कः भवति तर्हि वयं क्रीडकस्य क्षमतायाः आधारेण अधिकं कर्तुं शक्नुमः तथा च चोटस्थितौ पुनर्वासप्रक्रियायाः प्रमुखः घटकः इति कालान्तरे वयं तस्य विकासस्य कियत् संपर्कं कर्तुं समर्थाः अस्मत्।

"किन्तु यथापि वयं एतादृशे परिस्थितौ भवितुं प्रसन्नाः स्मः यत्र वयं क्रीडकानां पुनर्वासं सकारात्मकरूपेण प्रभावितं कर्तुं समर्थाः अस्मत् तथा च तेषां पूर्वं यत् प्रदर्शनस्तरं आसीत् तस्मिन् पुनः पुनः आगच्छन्ति इति द्रष्टुं अविश्वसनीयतया फलप्रदं स्थितिः अस्ति।