लण्डन्, यदा जुलै-मासस्य प्रथमे दिने ग्रेनेडिन्-द्वीपेषु बेरिल-तूफानः आहतः तदा तस्य १५०-मील-प्रतिघण्टा-वायुः भयानकः तूफान-उफानः च अस्य प्रथमतमं श्रेणी ५-तूफानम् (सफ्फिर्-सिम्पसन-तूफान-वायु-परिमाणे सर्वाधिकं विनाशकारी ग्रेड्) अभवत् यत् उष्णकटिबंधीय-अटलाण्टिक-देशेन दृष्टम्

२०२४ तमे वर्षे सक्रिय-तूफान-ऋतुः बहु पूर्वमेव पूर्वानुमानितः आसीत् । परन्तु बेरिलः यया वेगेन तीव्रताम् अवाप्तवान्, ७० मील प्रतिघण्टां औसतेन वायुभिः सह उष्णकटिबंधीय-तूफान-बलात् केवलं २४ घण्टेषु १३० मील प्रतिघण्टां वायुभिः सह प्रमुख-तूफान-स्थितौ कूर्दितवान्, वैज्ञानिकाः आश्चर्यचकिताः अभवन्

“बेरिल् जूनमासस्य अपेक्षया तूफानस्य ऋतुस्य हृदयस्य अधिकं विशिष्टं तूफानम् अस्ति, तस्य द्रुतगतिना तीव्रता, शक्तिः च सम्भवतः असामान्यतया उष्णजलेन चालिता अस्ति” इति राज्यस्य अल्बानी विश्वविद्यालयस्य वायुमण्डलविज्ञानस्य सहायकप्रोफेसरः ब्रायन ताङ्गः वदति न्यूयॉर्क विश्वविद्यालय।यथा यथा अभिलेखजीवाश्म-इन्धन-उत्सर्जनस्य कारणेन विश्वं द्रुततरं तापयति तथा तथा संशोधनेन ज्ञायते यत् अधिकानि अप्रिय-आश्चर्याणि आगमिष्यन्ति इति ।

मध्य-अटलाण्टिक-महासागरस्य संकीर्णपट्टे यत्र अधिकांशः तूफानाः निर्मीयन्ते, तत्र समुद्रपृष्ठस्य तापमानं विषमरूपेण अधिकं भवति । वस्तुतः समुद्रस्य तापमात्रा – यत् भूपृष्ठीयजले कियत् ऊर्जा अस्ति इति मापः यस्मात् चक्रवाताः बलं आकर्षयन्ति – जुलै-मासस्य प्रथमदिनाङ्कस्य सेप्टेम्बरमासस्य औसतस्य समीपे आसीत्

जलं शनैः शनैः तापं सञ्चयति अतः ग्रीष्मकालस्य आरम्भे सामान्यशिखरस्य समीपे समुद्रस्य तापं द्रष्टुं आतङ्कजनकं भवति । यदि उष्णकटिबंधीय-अटलाण्टिक-सागरः पूर्वमेव एतादृशान् तूफानान् उत्पादयति तर्हि शेषः तूफान-ऋतुः किं धारयितुं शक्नोति ?एकः बम्पर ऋतुः

“यदि मे २३ दिनाङ्के प्रकाशितं राष्ट्रियतूफानकेन्द्रस्य प्रारम्भिकं पूर्वानुमानं सम्यक् अस्ति तर्हि उत्तर-अटलाण्टिक-सागरे नवम्बर-मासस्य अन्ते यावत् १७ तः २५ नामकृताः तूफानाः, अष्टतः १३ यावत् तूफानाः, चत्वारि सप्त प्रमुखाः तूफानाः च दृश्यन्ते” इति झोर्डान्ने जोन्सः, क postdoctoral research fellow यः जलवायुपरिवर्तनेन पर्ड्यूविश्वविद्यालये तूफानानां भविष्यवाणीं कर्तुं वैज्ञानिकप्रयत्नं कथं प्रभावितं भवति इति अध्ययनं करोति।

“तत् कस्मिन् अपि पूर्वऋतुपूर्वसूचने नामकृतानां तूफानानां सर्वाधिकं संख्या अस्ति।”२६ डिग्री सेल्सियस (७९ डिग्री फारेनहाइट) इत्यस्मात् अधिकं उष्णं समुद्रजलं तूफानानां प्राणः भवति । उष्णः आर्द्रः वायुः अन्यः पूर्वापेक्षा अस्ति । परन्तु एतेषां राक्षसानां क्रूरतायाः सीमां प्राप्तुं एतत् सर्वं न आवश्यकम् : चक्रवात-तूफानानां भ्रमणार्थं ऊर्ध्व-अधः-वायुमण्डले निरन्तरं वायुः अपि आवश्यकः

एल नीनोतः ला नीनापर्यन्तं परिवर्तनं – प्रशान्तसागरे दीर्घकालीनतापमानप्रतिमानस्य विपरीतचरणद्वयं – अस्मिन् ग्रीष्मर्तौ अन्ते अपेक्षितम् अस्ति । एतेन अन्यथा चक्रवातस्य भंवरं विदारयितुं शक्नुवन्ति व्यापारवायुः क्षीणः भवितुम् अर्हति । जोन्सः वदति यत् -

“ला नीना ऋतुस्य प्रारम्भिकस्य आरम्भस्य अपि च दीर्घकालं यावत् ऋतुस्य सूचकं भवितुम् अर्हति, यतः ला नीना – उष्ण-अटलाण्टिक-सहितं – वर्षस्य अन्तः पूर्वं दीर्घकालं च तूफान-अनुकूलं वातावरणं निर्वाहयति।”.वैश्विकतापनेन अधिकानि तूफानानि आनयिष्यति इति भवान् अपेक्षां कर्तुं शक्नोति। परन्तु एतावता संशोधनेन तत् न प्राप्तम् इति बेन् क्लार्क (आक्सफोर्डविश्वविद्यालयः) फ्रेडरिक ओटो (इम्पेरियल् कॉलेज् लण्डन्) च वैज्ञानिकौ वदन्ति, ये चरममौसमघटनासु जलवायुपरिवर्तनस्य भूमिकां आरोपयितुं प्रयतन्ते

“वेगेन उष्णतां प्राप्यमाणे जगति उष्णः आर्द्रः वायुः, उच्चसमुद्रतापमानं च प्रचुरं भवति । तथापि अधिकवारं तूफानाः भवन्ति इति प्रमाणं नास्ति, न च वैज्ञानिकाः अपेक्षां कुर्वन्ति यत् अधिकजलवायुपरिवर्तनेन एतत् परिवर्तनं भविष्यति” इति ते वदन्ति ।

अपि तु ये तूफानाः अवश्यं भवन्ति, ते बेरिल इत्यादीनां प्रमुखतूफानानां सम्भावना अधिका भवति । विषुववृत्तस्य अपि उत्तरदक्षिणयोः अपि प्रजननचक्रवातस्य परिस्थितयः लभ्यन्ते यतः समुद्रः सर्वत्र द्रुतगत्या तापयति । तथा च अटलाण्टिक-तूफानानि तस्य ऋतुस्य बहिः (जून-मासस्य १ दिनाङ्कात् नवम्बर्-मासस्य ३० दिनाङ्कपर्यन्तं) भवितुं शक्नुवन्ति यस्मिन् जनाः तेषां अपेक्षां कर्तुं आगताः सन्ति ।“ते मन्दतरं गच्छन्ति, तटसमीपे पूर्णतया स्थगितुं च अधिकाधिकं सम्भावना वर्तते इति प्रमाणानि अपि सन्ति, येन एकस्मिन् स्थाने अधिका वर्षा निक्षिप्ता भवति चेत् अधिकं जलप्लावनं भवति एतत् एकं कारणं यत् २०१७ तमे वर्षे टेक्सास्-लुईसियाना-देशयोः आघातं कृत्वा हार्वे-तूफानः एतावत् विनाशकारी आसीत्” इति क्लार्कः ओटो च वदन्ति ।

तस्मिन् ग्रीष्मकाले शीघ्रं क्रमेण अटलाण्टिक-सागरं मुद्गरेण प्रहारं कृतवन्तः घातक-तूफान-त्रयः (हार्वे, इर्मा, मारिया) जनान् अल्पं विश्रामं दत्तवन्तः । एते “तूफानसमूहाः”, यथा जलवायुअनुकूलनशोधकः अनिथा कार्तिकः (एडिन्बर्ग् नेपियरविश्वविद्यालयः) तान् कथयति, वर्धमानः मौसमप्रवृत्तिः अस्ति, या तूफानप्रवणक्षेत्राणि अधिकाधिकं अनातिथ्यं करोति

जलवायु उपनिवेशवाद“यदा २०१७ तमे वर्षे पूर्वी-कैरिबियनद्वीपे डोमिनिका-द्वीपे मारिया-तूफानः आहतः तदा तया एतादृशः विनाशः अभवत् यत् बृहत्तरेभ्यः देशेभ्यः अचिन्त्यम् अस्ति” इति वेस्ट्-इण्डीज-विश्वविद्यालयस्य जलवायु-लचीलतायाः विशेषज्ञः एमिली विल्किन्सनः वदति

“५ श्रेणीयाः तूफानेन भवनस्य छतानां ९८ प्रतिशतं क्षतिः अभवत्, १.२ अरब डॉलर (९५० मिलियन पाउण्ड्) क्षतिः च अभवत् । डोमिनिकादेशः प्रभावीरूपेण स्वस्य सकलराष्ट्रीयउत्पादस्य २२६ प्रतिशतं रात्रौ एव हानिम् अकरोत्” इति ।

प्रथमं जलवायुप्रतिरोधी राष्ट्रं भवितुम् प्रतिज्ञां कृत्वा डोमिनिका गृहाणि, सेतुः, अन्येषां आधारभूतसंरचनानां पुनर्निर्माणं कर्तुं प्रवृत्ता । वर्षा, वायुः, तरङ्गाः च निवारयन्ति ये वनानि, प्रस्तराः च तेषां संरक्षणं प्राथमिकता आसीत् इति विल्किन्सनः वदति । परन्तु मारिया-नगरस्य भग्नावशेषात् स्थायि-भविष्यस्य निर्माणस्य प्रयासे डोमिनिकायाः ​​यूरोपीय-उपनिवेशत्वेन स्वस्य अतीतेन सह संघर्षः कर्तव्यः आसीत् – एतत् भाग्यं कैरिबियन-देशस्य अन्यत्र च अनेकेषां लघुद्वीप-राज्यानां साझेदारी अस्ति“अधिकांशेषु कैरिबियनद्वीपेषु खतराणां संपर्कः प्रायः समानः एव भवति, परन्तु शोधं दर्शयति यत् दरिद्रता सामाजिकवैषम्यं च आपदानां तीव्रताम् अत्यन्तं वर्धयति” इति भूगोलस्य व्याख्याताः लेवी गहमैन्, गैब्रिएल थोङ्ग्स् च, वेस्ट् इन्डीजविश्वविद्यालये अपि वदन्ति

डोमिनिकादेशे आङ्ग्लैः आरोपिता वृक्षारोपण-अर्थव्यवस्था आसीत् या द्वीपस्य उत्पादकक्षमताम् अपव्ययितवान्, तस्य धनं विदेशेषु प्रवाहितवान् इति विल्किन्सनः वदति

“तथापि डोमिनिकादेशे कैरिबियनदेशस्य बृहत्तमः अवशिष्टः आदिवासीसमुदायः अपि अस्ति, कलिनागो-जनानाम् कृषिप्रथाः सन्ति ये सस्यविविधीकरणं रोपणपद्धत्या सह संयोजयन्ति ये सानुषु स्थिरीकरणे साहाय्यं कुर्वन्ति” इति सा अपि वदतिजलवायु-असुरक्षिताः राज्याः अनिश्चित-भविष्यस्य मार्गदर्शनाय एतादृशेभ्यः लाभेभ्यः आकर्षितुं शक्नुवन्ति । परन्तु कैरिबियनद्वीपानां अनुभवाः दर्शयन्ति यत् उपनिवेशवादसदृशी कथिता ऐतिहासिकप्रक्रिया अद्यापि वर्तमानकाले कथं प्राणान् दापयति।

वर्धमानाः तूफानाः जलवायुसमस्यायां सर्वाधिकं योगदानं दत्तवन्तः समृद्धदेशेभ्यः पूर्वं उपनिवेशितविश्वस्य “जलवायुक्षतिपूर्ति” इत्यस्य माङ्गल्याः अधिकं तात्कालिकतां योजयिष्यन्ति (संभाषणम्) PY

PY