कोहिमा, पूर्वीनागालैण्ड्-देशस्य षट्-जिल्हेषु शुक्रवासरे निर्जन-रूपं धारितम्, क्षेत्रस्य सप्त-आदिवासी-सङ्गठनानां शिखर-संस्थायाः ईस्टर-नागालैण्ड्-जनसङ्गठनस्य (ईएनपीओ) अनिश्चितकालं यावत् बन्द-आह्वानस्य अनन्तरं जनाः स्वगृहे एव स्थितवन्तः, यत् तेषां माङ्गं दबावितुं शक्नोति पृथक् अवस्था ।

सूत्रेषु उक्तं यत् यद्यपि स्थितिः शान्तिपूर्णा अस्ति तथापि मण्डलप्रशासनस्य अन्येषां आपत्सेवानां च अतिरिक्तं कस्यापि व्यक्तिस्य वाहनस्य वा गतिः नास्ति।

नागालैण्डस्य अतिरिक्तमुख्यनिर्वाचनपदाधिकारी आवा लोरिंग् इत्यनेन उक्तं यत् th क्षेत्रे षट् जिल्हेषु ७३८ मतदानकेन्द्रेषु इलेक्टिओ अधिकारिणः तैनाताः सन्ति।

सूत्रेषु उक्तं यत् प्रातः ११ वादनपर्यन्तं मतदातानां मतदानं नासीत्। मतदानस्य समाप्तिः सायं ४वादने भवति।

एतेषु मण्डलेषु सप्त नागाजनजातयः सन्ति – चाङ्ग, कोन्यक्, संगतम् फोम्, यिम्खिउङ्ग्, खियाम्युङ्गन्, तिखिर् च । तेषां पृथक् राज्यत्वस्य आग्रहः अपि अस्य प्रदेशस्य सुमीजनजातेः एकेन वर्गेन समर्थितः ।

एनपीओ ५ मार्च दिनाङ्के "ईस्टरनागालैण्ड्-अधिकारक्षेत्रे १८ एप्रिल (गुरुवासरे) सायं ६वादनात् आरभ्य अनिश्चितकालं यावत् पूर्णं बन्दं" इति घोषितवान् आसीत् ।

संस्था २०१० तः पृथक् राज्यस्य आग्रहं कुर्वती अस्ति, यत् षट् मण्डलानि वर्षाणां यावत् उपेक्षिताः सन्ति इति दावान् करोति ।

नागालैण्ड्-देशस्य १३.२५ मतदातानां मध्ये पूर्व-नागालैण्ड्-देशस्य षट्-मण्डलेषु ४,००,६३२ मतदातारः सन्ति ।

इत्थं च, नागालैण्डस्य मुख्यकार्यकारी वायसन आर, निर्वाचनकाले अनुचितप्रभावं प्रदर्शयितुं प्रयत्नरूपेण बन्धं दृष्ट्वा गुरुवासरे रात्रौ th ENPO इत्यस्मै कारणं दर्शयितुं सूचनां जारीकृतवती आसीत्।

सः अवदत् यत् भारतीयदण्डसंहितायां धारा १७१ ग इत्यस्य उपधारा (१) इत्यस्य अन्तर्गतं "यः स्वेच्छया निर्वाचनाधिकारस्य स्वतन्त्रप्रयोगे हस्तक्षेपं करोति वा हस्तक्षेपं कर्तुं प्रयतते सः निर्वाचने अनुचितप्रभावस्य अपराधं करोति" इति।