भोपाल (मध्यप्रदेश) [भारत], भाजपानेता मध्यप्रदेशस्य पूर्वमुख्यमन्त्री च शिवराजसिंहचौहानः विदिशालोकसभासीटात् निर्वाचनं कुर्वन् अस्ति, सः अष्टलक्षाधिकमतानाम् अन्तरेन अग्रणीः भूत्वा विशालविजयस्य दिशि गच्छति।

चौहानः अभिभूतः दृष्ट्वा अवदत् यत् जनाः तस्य कृते ईश्वरः इव सन्ति, सः यावत् जीवति तावत् तेषां सेवां करिष्यति।

ए.एन.आइ इत्यनेन सह वार्तालापं कुर्वन् सः अवदत्- "जनाः मम कृते ईश्वरः सन्ति, तेषां सेवा च 'पूजा' इव अस्ति। तेषां मम एतावत् प्रेम दत्तम्... अहं यावत् जीविष्यामि तावत् जनानां सेवां करिष्यामि। एतत् प्रशंसायाः अभिव्यक्तिः अस्ति।" तथा पीएम मोदी इत्यस्य विषये जनानां विश्वासः।"

सः अवदत् यत् सांसदस्य सर्वाणि २९ आसनानि भाजपा जित्वा तृतीयवारं एनडीए ३०० आसनानि पारयति... पीएम मोदी इत्यस्य नेतृत्वे भारतं विकसितं भविष्यति।

इतरथा शिवराजसिंहचौहानस्य पार्टीकार्यकर्तारः समर्थकाः च भोपाले तस्य निवासस्थानं प्राप्य अभिनन्दनं कृतवन्तः।

चौहानस्य विरुद्धं काङ्ग्रेसस्य प्रताफानुशर्मा, बहुजनसमाजपक्षस्य किशनलाल लडिया च सन्ति।

विदिशा निर्वाचनक्षेत्रस्य अन्तर्गतं आसनानि भोजपुर, विदिशा, बासोडा, बुधनी, इछावर, खाटेगांव, सांची, सिलवानी च सन्ति ।

यथा लोकसभानिर्वाचनस्य मतगणना प्रचलति तथा भारतीयजनतापक्षस्य नेतृत्वे एनडीए इत्यनेन प्रारम्भिकेषु अग्रतासु बहुमतस्य सीमां लङ्घितवती, यत्र INDIA-खण्डः २०० तः अतिक्रान्तवान्, सर्वान् निर्गमननिर्वाचनानां भविष्यवाणयः अवहेलयन्।

भाजपा २३९ आसनेषु अग्रे अस्ति, तस्याः व्यापकः गठबन्धनः एनडीए २९० आसनेषु अग्रणी अस्ति । बहुमतस्य अङ्कः २७२ अस्ति ।

इदानीं INDIA खण्डः २३५ आसनैः अन्ये १८ आसनैः च अग्रणीः अस्ति । काङ्ग्रेसः ९९ सीटैः, समाजवादी पार्टी ३८, डीएमके २२, तृणमूलकाङ्ग्रेसः २९, शिवसेना (उद्धव ठाकरे) ९, राकांपा (शरद पवार) सप्त, भाकपा द्वे, आम आदमी पार्टी च... त्रीणि आसनानि।