मंगलवासरे सायं खानः मारितः। गनरः पूर्वस्य एम धनंजयसिंहस्य समर्थकः आसीत्, यः अधुना कारागारे अस्ति

पुलिसेन उक्तं यत् अनीशखानस्य मङ्गलवासरे पूर्वं स्वपरिजनेन पाण्डुना सह विवादः आसीत्, तथा च, उत्तरार्द्धः तं गोलिकाभिः मारितवान् यदा सः सिकरारापुलिसस्थानकस्य अन्तर्गतं स्वगृहस्य समीपे ऋथीविपण्यतः सोमवस्तूनि क्रेतुं गतः आसीत् सायंकाले।

शवपरीक्षायाः प्रतिवेदने ज्ञातं यत् सः तीक्ष्णधारयुक्तेन शस्त्रेण अपि अनेकवारं छूरेण हतः।

एकः वरिष्ठः पुलिस-अधिकारी अवदत् यत् अनीश-खानस्य वधस्य सन्दर्भे पाण्डु-सहितं एफआईआर-पत्रे अनिकेत-प्रिन्स्-इत्येतयोः अभियुक्तयोः नामकरणं कृतम् अस्ति।

सः अवदत् यत् प्रत्यक्षदर्शिनः पुलिसं सूचितवन्तः यत् पाण्डुः खानस्य उपरि गोलीं प्रहारितवान्, अन्ये द्वौ खानस्य उपरि बहुवारं छूरेण प्रहारं कृतवन्तौ। सः अवदत् यत् त्रयः अपि घटनायाः अनन्तरं पलायिताः सन्ति तथा च पुलिसदलानि त्रयः अभियुक्तानां अन्वेषणार्थं छापां कुर्वन्ति।

सिकरारा निरीक्षकः युजवेन्द्रकुमारसिंहः गुरुवासरे अवदत् यत् पाण्डुः अनिषखानः च पूर्वं एकत्र कार्यं कुर्वतः आसन् तथा च एतयोः द्वयोः नाम अपि एकस्मिन् प्रकरणे अभवत्, परन्तु मम अद्यापि निश्चयः न कृतः यत् तयोः मध्ये किं किं मतभेदः उत्पन्नः।

सः अवदत् यत् मृतस्य पत्न्याः रेशमा बानो इत्यस्याः शिकायतया त्रयाणां विरुद्धं प्राथमिकी कृता अस्ति, अग्रे अन्वेषणं च प्रचलति। सः अवदत् यत् निर्वाचनसमये कस्यापि कानूनव्यवस्थायाः समस्यां निवारयितुं द्वितीयदिनं यावत् स्थानीयक्षेत्रे पुलिसनियोजनं निरन्तरं भवति।

बांसफग्रामे धनञ्जयसिंहस्य गृहात् प्रायः २ कि.मी दूरे एषा घटना अभवत् ।

आक्रमणकारिणः खानस्य उपरि अल्पवार्तालापस्य अनन्तरं गोलिकाप्रहारं कृत्वा घटनास्थलात् पलायिताः स्थानीयजनाः पुलिसैः एतस्य विषये सूचनां दत्त्वा खानं समीपस्थं चिकित्सालयं प्रति त्वरितरूपेण प्रेषितवन्तः, यत्र सः मृतः इति घोषितः।