पुणे (महाराष्ट्र) [भारत], पुणे मे १९ दिनाङ्के कारदुर्घटने सम्बद्धस्य किशोरस्य पितरं पितामहं च, स्थानीयव्यापारिणः पुत्रस्य आत्महत्यायाः सहायतायाः पृथक् प्रकरणे पुणेपुलिसः आरोपितवान् इति शुक्रवासरे अधिकारिणः अवदन्।

स्थानीयव्यापारी डी.एस.

पुलिसशिकायतया डी.एस.कतुरे इत्यस्य पुत्रः शशिकान्तकतुरः एकस्य अभियुक्तस्य विनयकाले इत्यस्य नित्यं उत्पीडनस्य अनन्तरं आत्महत्यां कृतवान् आसीत् यस्मात् शशिकान्तः निर्माणव्यापारस्य ऋणं गृहीतवान् यस्य परिशोधनं कर्तुं असफलः अभवत्, पश्चात् आत्महत्यां कृतवान्।

आत्महत्यायाः अनन्तरं नगरस्य चन्दननगरपुलिसस्थाने पुलिसैः विनयकाले विरुद्धं आईपीसी धारा ३०६, ५०६ च अन्तर्गतं सहायताप्रकरणं रजिस्ट्रेशनं कृतम् आसीत्

पुणेपुलिसस्य एकस्य वरिष्ठस्य पुलिस-अधिकारिणः मते "प्रचलितकार-दुर्घटना-अनुसन्धानस्य समये विनय-काले-पिता अद्यैव पुलिस-समीपं गतः आसीत् यत्र आत्महत्या-प्रकरणस्य प्रोत्साहने किशोरस्य पितुः पितामहस्य अन्येषां च त्रयाणां भूमिकाः उपरि आगता । तदनन्तरं पुणे-नगरम् चन्दननगरपुलिसस्थाने आत्महत्यायाः एफआइआर-प्रयोगे अभियुक्तस्य पिता, पितामहः, अन्ये च त्रयः अपि पुलिसैः समाविष्टाः, तेषां कृते आईपीसी-धारा ४२०, ३४ च योजिताः, अग्रे अन्वेषणं च प्रचलति।

अभियुक्तस्य पिता सम्प्रति रक्तनमूनानां हेरफेरसम्बद्धे पुलिस-निग्रहे अस्ति, पितामहः तु स्वस्य नाबालिग-पौत्रस्य स्थाने अपराधस्य उत्तरदायित्वं ग्रहीतुं बाध्यं कृत्वा परिवारस्य चालकस्य अपहरणं कृत्वा गृहीतस्य अनन्तरं न्यायिक-निग्रहे अस्ति

पुणे-कारदुर्घटने नाबालिगः स्वस्य आडम्बरपूर्णं विलासिनीकारं द्विचक्रिकायाः ​​माध्यमेन गच्छन्तौ सूचनाप्रौद्योगिकीव्यावसायिकौ मध्ये कर्षितवान्, ततः मे १९ दिनाङ्के रात्रौ स्थले एव मृतौ।

किशोरन्यायमण्डलस्य आदेशेन अभियुक्तः अवलोकनगृहे निरुद्धः अस्ति। पूर्वं तस्य प्रकरणे जमानतः प्राप्तः परन्तु पश्चात् जूनमासस्य ५ दिनाङ्कपर्यन्तं १४ दिवसान् यावत् अवलोकनगृहं प्रेषितः।