पुटिन् शुक्रवासरे रूसीसुरक्षापरिषदः यथा सिन्हुआ समाचारसंस्थायाः सूचना अस्ति।

परन्तु अधुना अमेरिकादेशः एतानि क्षेपणास्त्रतन्त्राणि न केवलं उत्पादयति, अपितु सैन्यव्यायामार्थं यूरोपदेशं पूर्वमेव आनयत् इति सः अजोडत्।

"प्रत्यक्षतया अस्माभिः एतासां प्रणालीनां निर्माणं आरभ्य ततः वास्तविकस्थित्याधारितं निर्णयः करणीयः यत् अस्माकं सुरक्षां सुनिश्चित्य आवश्यकं चेत् कुत्र तान् नियोजयितुं शक्यते" इति पुटिन् बोधयति

अमेरिका-सोवियत-सङ्घः च १९८७ तमे वर्षे मध्य-परिधि-परमाणु-सेना-सन्धौ हस्ताक्षरं कृतवन्तौ, यस्मिन् ५०० तः ५,५०० कि.मी.पर्यन्तं व्याप्तियुक्तानि भू-आधारित-बैलिस्टिक-क्षेपणानि धारयितुं, विकसितुं, परीक्षणं च निषिद्धम्

अमेरिकादेशेन २०१९ तमे वर्षे INF-सन्धितः स्वस्य निवृत्तिः आधिकारिकतया घोषिता ।