बेङ्गलूरुनगरस्य प्रधानमन्त्री नरेन्द्रमोदी रविवासरे लोकसभानिर्वाचनप्रचाराय मैसूरुनगरस्य मङ्गलूरुनगरं गन्तुं निश्चितः अस्ति।

सः मैसूरुनगरे एकं मेगा-सभां सम्बोधयिष्यति इति अपेक्षा अस्ति, यत्र सः जद(एस)-पितृपुरुषेण सह एच् डी देवेगौडा-सहितं दाई-समारोहं साझां करिष्यति, अनन्तरं तटीयनगरे मङ्गलूरु-नगरे रोडशो-प्रदर्शनं करिष्यति

गतमासे मोदी कालाबुरागी-शिवमोग्गा-नगरयोः मेगा-सभायाः आयोजनं कृतवान् आसीत् ।

अद्य सायं ४ वादने मोदी मैसूरुमहाराजमहाराजमहाविद्यालयस्य प्राङ्गणे मैसूरु, चमराजनगर, मण्ड्या, हसन लोकसभा निर्वाचनक्षेत्रेभ्यः भाजजदयू-अभ्यर्थीनां समर्थनस्य ढोलकीकरणार्थं मेगाजनसभां सम्बोधयिष्यति।

मेगा सभायां भाजपा-जदयू-योः नेतारः उपस्थितानां stat तः संयोजिताः भविष्यन्ति।

सूत्रानुसारं जदयू (एस) राज्याध्यक्षः पूर्वसीएम एच डी कुमारस्वामी, wh अपि मण्ड्यातः उम्मीदवारः अस्ति, भाजपास्य दिग्गजनेता बी एस येदियुरप्पा, केसरपक्षस्य राज्यस्य अध्यक्षः बी वाई विजयेन्द्रः, द्वयोः दलयोः नेतारः सन्ति, ये रैलीयां भागं ग्रहीतुं शक्नुवन्ति।

गतवर्षस्य सितम्बरमासे जदयू एनडीए-सङ्घस्य सदस्यतां प्राप्तवती ।

सीटसाझेदारीसम्झौतेः भागरूपेण राज्ये भाजपा २ निर्वाचनक्षेत्रेषु, जदयू (एस) च शेषत्रयेषु -- मण्ड्या, हसन, कोला च -- निर्वाचनं कुर्वती अस्ति

पश्चात् सायं ६ वादने मोदी मङ्गलूरु मध्ये नारायणगुरुवृत्तात् नवभारतवृत्तं यावत् प्रायः १.५ कि.मी.पर्यन्तं रोडशों करिष्यति।

कर्नाटकं द्वयोः चरणयोः निर्वाचनार्थं गच्छति। राज्यस्य दक्षिणभागे १४ लोकसभाखण्डाः २६ एप्रिल दिनाङ्के निर्वाचनाय गच्छन्ति, उत्तरजिल्हेषु द्वितीयचरणस्य मतदानं मे ७ दिनाङ्के भविष्यति।