तिरुवनन्तपुरम-नगरे प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे केरल-नगरस्य बिलीवर्स-ईस्टर्न्-चर्चस्य प्रमुखस्य अथानासियस-योहान-प्रथमस्य मृत्योः शोकं कृतवान् यत् सः समाजसेवायाः कृते स्मर्यते इति।

मे ७ दिनाङ्के अमेरिकादेशे कारदुर्घटना सह मिलित्वा ७४ वर्षीयः मेट्रोपोलिटनः बुधवासरे डल्लास्-नगरस्य एकस्मिन् चिकित्सालये मृतः।

"मेट्रोपोलिटन आफ् बिलीवर्स ईस्टर चर्च, मोरन मोर अथानासियस योहान इत्यस्य निधनेन अहं दुःखितः अस्मि। सः समाजस्य सेवायाः कृते स्मर्यते, दपीडितानां जीवनस्य गुणवत्तां सुधारयितुम् च बलं दत्तवान्। M विचाराः तस्य परिवारेण सह सर्वेषां च सह सन्ति devotees of the Believers Church इति आत्मा शान्तिं प्राप्नुयात्" इति मोदी 'X' इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत्।

मोदी इत्यस्य अतिरिक्तं केरलस्य राज्यपालः आरिफ मोहम्मदखानः, मुख्यमन्त्री पिनारायविजयनः, केरलविधानसभायां विपक्षनेता वी.

"एच.एच.

विजयनः स्वसन्देशे अवदत् यत् महानगरस्य निधनं चर्चस्य, विश्वव्यापी आन्दोलनानां, सामान्यजनस्य च कृते महती हानिः अस्ति।

विजयनः विज्ञप्तौ उक्तवान् यत्, "सः बिलीवर्स ईस्टर्न् चर्च इत्यस्य निर्माणे अग्रणीः अभवत् तथा च चर्चस्य विकासः एतावत् स्तरं कृतवान् यत्र स्वास्थ्यशिक्षायाः क्षेत्रेषु, केरलेषु, अन्येषु भारतीयराज्येषु, विदेशेषु च कल्याणक्षेत्रेषु महत् योगदानं ददाति।

सथीसनः अवदत् यत् महानगरीयः एकः व्यक्तित्वः आसीत् यः स्वास्थ्यस्य शिक्षायाः च क्षेत्रेषु सहायताहस्तं प्रसारितवान्।

"मेट्रोपोलिटनस्य मृत्युः बिलीवर्स चर्चस्य तस्य अनुयायिनां च महती हानिः अस्ति" इति सथीसनः अवदत्।

मे ७ दिनाङ्के घटितस्य कारदुर्घटने एथनासियस योहान प्रथमस्य मुख्यतया शिरसि वक्षःस्थले च केचन गम्भीराः चोटाः अभवन् ।

बुधवासरे सायं चर्चस्य एकः अधिकारी अवदत् यत्, “टेक्सास्-देशस्य डल्लास्-नगरस्य एकस्मिन् चिकित्सालये आकस्मिकहृदय-रोगस्य कारणेन सः स्वर्गं गतः |.