बारी (इटली), प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे फ्रांसदेशस्य राष्ट्रपति इमैनुएल मैक्रों इत्यनेन सह मिलित्वा रक्षा, परमाणु, अन्तरिक्षक्षेत्रेषु सहितं सामरिकसाझेदारीम् अधिकं सुदृढं कर्तुं उपायान् चर्चां कृतवान्, प्रमुखवैश्विकक्षेत्रीयविषयेषु विचाराणां आदानप्रदानं च कृतवान्।

अत्र दक्षिणे इटलीदेशस्य रिसोर्टनगरे जी-७-शिखरसम्मेलनस्य पार्श्वे एव द्वौ नेतारौ मिलितवन्तौ ।

विदेशमन्त्रालयस्य प्रवक्ता रणधीर जायसवालः X इत्यत्र पोस्ट् कृतवान् यत्, "रणनीतिकसाझेदारीम् नूतनस्तरं प्रति नेतुम्! पीएम @narendramodi इत्यनेन इटलीदेशस्य अपुलियानगरे ५० तमे जी-७ शिखरसम्मेलनस्य पार्श्वे फ्रान्सदेशस्य राष्ट्रपतिः @EmmanuelMacron इत्यनेन सह मिलितम्।

"नेतृद्वयेन रक्षा, परमाणु, अन्तरिक्ष, शिक्षा, जलवायुकार्याणि, डिजिटलसार्वजनिकसंरचना, महत्त्वपूर्णप्रौद्योगिकी, संपर्कः, संस्कृतिः च इति क्षेत्रेषु सहितं साझेदारीम् अधिकं सुदृढं कर्तुं उपायानां विषये चर्चा कृता। प्रमुखवैश्विकक्षेत्रीयविषयेषु अपि विचाराणां आदानप्रदानं कृतवन्तौ लिखित्वा।

अस्मिन् मासे तृतीयवारं कार्यभारं स्वीकृत्य प्रधानमन्त्रिणः मोदी इत्यस्य प्रथमा विदेशयात्रा अस्ति। अन्तिमवारं जनवरीमासे द्वयोः नेतारयोः साक्षात्कारः अभवत् यदा फ्रांसस्य राष्ट्रपतिः भारतस्य ७५ तमे गणतन्त्रदिवसस्य भागं ग्रहीतुं भारतं गतः।

अन्तिमे सत्रे द्वयोः नेतारयोः द्विपक्षीयसहकार्यस्य अन्तर्राष्ट्रीयसाझेदारीयाश्च साझीकृतदृष्टिः पुनः पुष्टिः कृता, यस्याः रूपरेखा क्षितिजं २०४७ तथा च जुलाई २०२३ शिखरसम्मेलनस्य अन्यदस्तावेजाः सन्ति।

क्षितिजं २०४७ मार्गचित्रं भारतस्य स्वातन्त्र्यस्य शताब्दीवर्षस्य २०४७ तमस्य वर्षस्य द्विपक्षीयसम्बन्धस्य महत्त्वाकांक्षी व्यापकं च मार्गं निर्धारयति।

मोदी इटलीराष्ट्रपतिजॉर्जिया मेलोनी इत्यस्य आमन्त्रणेन ५० तमे जी-७ शिखरसम्मेलने भागं गृह्णाति, अन्येषां आमन्त्रितदेशानां नेतारः पोपफ्रांसिस् च सह कृत्रिमबुद्धिः, ऊर्जा, आफ्रिका, भूमध्यसागरः च इति विषये आउटरीच-सत्रं सम्बोधयिष्यति।