नवीदिल्ली, काङ्ग्रेसस्य अध्यक्षः मल्लिकार्जुनखर्गे शुक्रवासरे अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन सर्वकारं मूलभूतविषयेभ्यः दूरं स्थापयितुं "जनसम्पर्कस्य उपयोगः कृतः" परन्तु जूनमासस्य लोकसभानिर्वाचनपरिणामानन्तरं जनाः अधुना उत्तरदायित्वस्य आग्रहं कुर्वन्ति।

खर्गे प्रधानमन्त्रिणः उपरि स्वाइप् कृतवान् यत् सः आगामिबजटस्य कृते कॅमेरा-छायायां सभाः आयोजयति तथापि देशस्य मूलभूत-आर्थिक-विषयेषु ध्यानं दातव्यम् इति।

X इत्यत्र हिन्दीभाषायां एकस्मिन् पोस्ट् मध्ये काङ्ग्रेस-अध्यक्षः अवदत् यत्, "नरेन्द्रमोदी जी, भवतः सर्वकारेण कोटिशः जनानां जीवनं बेरोजगारी, महङ्गानि, असमानता च इति गड्ढे धकेलितं कृत्वा तेषां जीवनं नाशितम्।

सर्वकारस्य "विफलतानां" सूचीं कृत्वा खर्गे अवदत् यत् ९.२ प्रतिशतं बेरोजगारी-दरस्य कारणात् युवानां भविष्यं शून्यं प्रेक्षते।

खर्गे अवदत् यत् २०-२४ वर्षाणां जनानां कृते बेरोजगारीदरः ४०% यावत् वर्धितः अस्ति, येन युवानां मध्ये कार्यविपण्ये गम्भीरः संकटः प्रकाशितः।

कृषकाणां आयस्य दुगुणीकरणस्य प्रतिज्ञा, व्ययस्य एमएसपी प्लस् ५० प्रतिशतं च मिथ्या अभवत् इति सः अवदत्।

अधुना एव १४ खरिफसस्यानां एमएसपी-विषये मोदीसर्वकारेण पुनः सिद्धं कृतम् यत् स्वामीनाथनप्रतिवेदनस्य एमएसपी-अनुशंसायाः उपयोगं केवलं "निर्वाचननौटंकी"रूपेण कर्तुम् इच्छति इति सः दावान् अकरोत्।

काङ्ग्रेसनेता अवदत् यत्, "येषु ७ पीएसयूषु अधिकांशः सर्वकारीयभागः विक्रीतवान् तेषु ३.८४ लक्षं सर्वकारीयकार्यं नष्टम् अभवत्! एतेन अनुसूचितजाति, अनुसूचितजाति, ओबीसी, ईडब्ल्यूएस आरक्षितपदानां कार्याणां हानिः अपि अभवत्" इति।

सः अवदत् यत् २०१६ तः मोदीसर्वकारेण लघुभागं विक्रीतवान् २० शीर्षस्थेषु पीएसयूषु १.२५ लक्षजनाः सर्वकारीयकार्यं त्यक्तवन्तः।

सकलराष्ट्रीयउत्पादस्य प्रतिशतरूपेण विनिर्माणं यूपीए-शासने १६.५ प्रतिशतात् मोदी-सर्वकारे १४.५ प्रतिशतं यावत् न्यूनीकृतम् इति सः अवदत्।

"निजीनिवेशः अपि विगतदशवर्षेषु भृशं न्यूनीकृतः। सकलराष्ट्रीयउत्पादस्य महत्त्वपूर्णः भागः नूतनाः निजीनिवेशयोजनाः एप्रिल-जून-मासयोः मध्ये केवलं ४४,३०० कोटिरूप्यकाणां २० वर्षस्य न्यूनतमं स्तरं यावत् पतिताः। गतवर्षे निजीनिवेशः 1000 रुप्यकाणां कृते अभवत् अस्मिन् काले ७.९ लक्षकोटिरूप्यकाणि कृतानि” इति सः अवदत्।

महङ्गानां विनाशः चरमस्थाने अस्ति इति खर्गे इत्यनेन अपि आरोपः कृतः ।

पिष्टस्य, दालस्य, तण्डुलस्य, दुग्धस्य, शर्करायाः, आलूस्य, टमाटरस्य, प्याजस्य, सर्वेषां आवश्यकानां खाद्यपदार्थानाम् मूल्यानि आकाशगतिम् अकुर्वन् इति सः अवलोकितवान् ।

परिणामः अस्ति यत् परिवारानां गृहसञ्चयः ५० वर्षेषु न्यूनतमस्तरस्य अस्ति इति सः अजोडत्।

खर्गे इत्यनेन उक्तं यत् आर्थिकविषमता १०० वर्षेषु सर्वाधिका अस्ति, यदा तु ग्रामीणभारतेषु वेतनवृद्धिः नकारात्मका अस्ति।

"ग्रामीणक्षेत्रेषु बेरोजगारी महती वर्धिता अस्ति, अधुना मेमासे ६.३% तः ९.३% यावत् वर्धिता। मनरेगायां नियोजितानाम् श्रमिकानाम् औसतसंख्या न्यूनीकृता अस्ति" इति सः अवदत्।

"मोदी जी, १० वर्षाणि अभवन्, भवान् स्वस्य जनसम्पर्कस्य उपयोगं कृत्वा सर्वकारं जनानां मूलभूतविषयेभ्यः दूरं स्थापयितुं कृतवान्, परन्तु २०२४ तमस्य वर्षस्य जूनमासस्य अनन्तरं एतत् इदानीं कार्यं न करिष्यति, जनसमूहः अधुना उत्तरदायित्वस्य आग्रहं करोति" इति खर्गे अवदत्।

देशस्य अर्थव्यवस्थायां मनमाना छेदनं इदानीं स्थगितव्यम् इति सः अपि अवदत्।