जलगांव, राष्ट्रवादी काङ्ग्रेसपक्षस्य प्रमुखः शरदपवारः रविवासरे अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य लोकसभानिर्वाचनप्रचारे देशस्य समक्षं स्थापितानां विषयेषु चर्चां न कृत्वा विपरीतकाङ्ग्रेसस्य दुरुपयोगः भवति।

जलगांवनगरे पत्रकारैः सह वार्तालापं कुर्वन् पवारः अवदत् यत् पूर्वप्रधानमन्त्रिणां अभियानैः देशस्य भविष्याय तेषां दृष्टिः प्रकाशिता।

"किन्तु मोदीसाहेबः व्यक्तिगतप्रहारं कुर्वन्तः जनाः काङ्ग्रेसस्य दुरुपयोगं च कुर्वन्तः जनाः प्रभावितं कर्तुं जुम्लेबाजी (निर्वाचनवाक्पटुता) इत्यत्र प्रवृत्तः अस्ति। देशस्य सम्मुखे किमपि विषयं नास्ति, कथं अग्रे गमिष्यति इति विषये किमपि नास्ति" इति पवारः दावान् अकरोत्।

विपक्षनेता उक्तवान् यत् जलगांवः गान्ध-नेहरू-विचारधारायां पहिचानं कृतवान् बु स्वीकृतवान् यत् विगतकेषु वर्षेषु केचन विषयाः परिवर्तिताः।

"किन्तु जलगांव तथा रेवर लोकसभा निर्वाचनक्षेत्रेषु प्रचलिता स्थितिः महाविकासाघादी कृते अनुकूला अस्ति" इति सः अजोडत्।

विपक्षस्य एमवीए इत्यत्र राकांपा(सपा), काङ्ग्रेसपक्षः, उद्धठाकरे नेतृत्वे शिवसेना (यूबीटी) च सन्ति ।