नवीदिल्ली, प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे संविधानस्य रक्षणविषये २०२४ तमे वर्षे सामान्यनिर्वाचनं कृत्वा काङ्ग्रेसपक्षं सफाईकर्मणां समीपं नीतवान् यत् १९७७ तमे वर्षे आपत्कालानन्तरं इन्दिरागान्धीसर्वकारं बहिः क्षिप्तवन्तः तदा भारतीयाः एकवारं एव तख्तौ मतदानं कृतवन्तः।

राज्यसभायां वदन् सः कलहग्रस्तस्य मणिपुरस्य स्थितिं विवरणं दत्तवान्, NEET पेपर लीक प्रकरणे कार्यवाही प्रतिज्ञां कृतवान्, तृतीयस्य कार्यकालस्य कृते स्वस्य विगतद्वयस्य उपलब्धीनां प्राथमिकतानां च सूचीं कृतवान्।

संसदस्य संयुक्तसभायाः सम्बोधनस्य कृते राष्ट्रपतिद्रौपदी मुर्मू इत्यस्य धन्यवादस्य प्रस्तावस्य विषये लोकसभायां वादविवादस्य एकदिनानन्तरं मोदी काङ्ग्रेसपक्षे सर्वाधिकप्रहारं कृतवान् यत् सा काङ्ग्रेसपक्षे काँटीकृतजिह्वायाम् वदति, विरोधं करोति निर्वाचनकाले संविधानस्य रक्षणस्य "नाटकं" कुर्वन् संविधानदिवसस्य उत्सवः।एतेन INDIA-खण्डस्य दलाः क्रुद्धाः अभवन्, ये नाराभिः उद्घोषयन्ति स्म, मोदीं "मृषावादी" इति वदन्ति स्म । राज्यसभायां विपक्षस्य नेता मल्लिकार्जुनखर्गे हस्तक्षेपं कर्तुम् इच्छति स्म किन्तु तस्य अनुमतिः नासीत्, येन विपक्षस्य सांसदाः नाराभिः मोदी-भाषणं डुबयितुं प्रयतन्ते स्म पश्चात् ते वॉकआउट् कृतवन्तः ।

नाराप्रचारः मोदीं न निरुद्धवान् यः स्वभाषणं निरन्तरं कृतवान् तथा च काङ्ग्रेसपक्षः पलायितः इति अवदत् यतः तस्याः सत्यं श्रोतुं साहसं नास्ति। अध्यक्षः जगदीपधनखरः अपि संविधानस्य अपमानः इति उक्त्वा वॉकआउटस्य निन्दां कृतवान् ।

प्रायः द्वौ घण्टां यावत् यावत् भाषणं कृत्वा मोदी स्वस्य पूर्वसर्वकारस्य उपलब्धीनां सूचीं कृतवान् - सस्यानां न्यूनतमसमर्थनमूल्यं वर्धयितुं आरभ्य निर्धनानाम् कृते बैंकव्यवस्थायाः ऋणानां च प्रवेशं दातुं, भारतस्य विश्वस्य पञ्चमबृहत्तम अर्थव्यवस्थायाः उदयाय च ईंधनं दत्तवान् .विकासं आत्मनिर्भरतां च धुरीरूपेण कृत्वा भारतं तृतीयकार्यकाले विश्वस्य तृतीयबृहत्तम अर्थव्यवस्था "निश्चयेन" भविष्यति इति मोदी अवदत्।

२०१४ तमस्य वर्षस्य मे-मासे प्रथमं कार्यकालम् आरब्धवान् प्रधानमन्त्री भारतं विकसितराष्ट्रं कर्तुं भाजपा-नेतृत्वेन एनडीए-सङ्घस्य जनादेशं दत्तवान् इति उक्तवान् ।

सः अवदत् यत् विपक्षः १४० कोटिजनैः एनडीए-पक्षाय दत्तं जनादेशं "पचयितुं असमर्थः" अस्ति। "अहं भवतः दुःखं अवगच्छामि" इति सः विपक्षं लक्ष्यं कृत्वा अवदत् ।"अस्माकं कृते १४० कोटिजनैः दत्तं जनादेशं ते पचयितुं न शक्नुवन्ति। तेषां सर्वे प्रयत्नाः श्वः असफलाः अभवन्। अद्य तेषां तत् युद्धं कर्तुं साहसं नासीत् अतः ते क्षेत्रं त्यक्तवन्तः। अहं स्वकर्तव्येन बाध्यः अस्मि। अहम् अत्र नास्मि।" वादविवादे स्कोरं कर्तुं अहं देशस्य सेवकः अस्मि अहं अस्माकं कार्यस्य विस्तृतं विवरणं दातुं अत्र अस्मि तथा च मम कर्तव्यम् अस्ति" इति विपक्षः सदनात् बहिः गच्छन् सः अवदत्।

निर्वाचनकाले भाजपा संविधानं परिवर्तयिष्यति इति काङ्ग्रेसपक्षस्य पुनः पुनः दावान् उल्लेख्य मोदी उक्तवान् यत् "अहं तान् स्मारयितुम् इच्छामि। किं भवन्तः एतत् नकलीकथनं निरन्तरं करिष्यन्ति? किं भवन्तः १९७७ तमे वर्षे यदा वृत्तपत्राणि रेडियो च निरुद्धानि आसन् तदा निर्वाचनं विस्मृतवन्तः। तत्र स्वतन्त्रता नासीत्।" of speech. ततः जनाः एकस्मिन् विषये मतदानं कृतवन्तः - संविधानस्य पुनः स्थापना, संविधानस्य रक्षणं च।"

१९७७ तमे वर्षे यत् निर्वाचनं जातम् तस्मात् अधिकं दुःखदं निर्वाचनं विश्वे न अभवत् इति सः अवदत्।"१९७७ तमे वर्षे निर्वाचनं स्पष्टतया दर्शयति यत् संविधानस्य उद्धारस्य (आग्रहः) जनानां हृदयेषु कथं जीवितः आसीत्। किं भवन्तः जनान् (अधुना) भ्रामयन्ति? तस्मिन् समये जनाः (इन्दिरा गान्धीं) सत्तायाः बहिः क्षिप्तवन्तः" इति सः अवदत्।

सः अवदत् यत् तस्य दलस्य कृते संविधानं केवलं लेखानाम् संकलनम् एव नास्ति अपितु तस्य भावना, शब्दाः च अतीव महत्त्वपूर्णाः सन्ति। संविधानं प्रकाशस्तम्भ इव अस्ति यत् तस्य सर्वकारीयदिशां दर्शयति इति मोदी अवदत्।

सः काङ्ग्रेस-सहयोगिषु अपि आक्रमणं कृतवान् यत् ते अपि आपत्काले कृतेषु अतिरेकेषु शिकाराः अभवन्, परन्तु अधुना राजनैतिक-अवसरवादस्य कृते हस्तं मिलितवन्तः इति।मणिपुरस्य स्थितिविषये मोदी उक्तवान् यत् राज्ये हिंसा निरन्तरं न्यूनीभवति, शैक्षणिकसंस्थाः प्रतिक्रियां दत्तवन्तः, राज्यस्य अधिकांशभागे व्यापाराः च प्रचलन्ति।

मणिपुरे सामान्यतां आनेतुं सर्वकारः निरन्तरप्रयत्नाः कुर्वन् अस्ति इति सः अवदत्, राज्ये हिंसासम्बद्धे ११,००० तः अधिकाः प्राथमिकीः दाखिलाः, ५०० तः अधिकाः जनाः गृहीताः च इति सः अवदत्।

सः तत्र सर्वैः सह शान्तिद्वारं उद्घाटयितुं केन्द्रराज्यसर्वकाराः वार्तालापं कुर्वन्ति इति बोधयति।प्रधानमन्त्री प्रतियोगितापरीक्षासञ्चालने कथितानां अनियमितानां विषये अपि उक्तवान्, कागदस्य लीक-सम्बद्धानां विरुद्धं कठोर-कार्यवाही भविष्यति इति च प्रतिपादितवान्

"अस्माभिः इष्टं यत् कागदस्य लीक इत्यादिषु संवेदनशीलविषये राजनीतिः न भवेत्, परन्तु विरोधः तस्य अभ्यस्तः अस्ति। अहं भारतस्य युवानां कृते आश्वासनं ददामि यत् ये युवानां भविष्येन सह क्रीडन्ति तेषां कठोरतापूर्वकं प्रसारणं करणीयम् इति कार्यवाही क्रियते।" दण्डः" इति सः अवदत् ।

प्रधानमन्त्री भ्रष्टाचारस्य, कालाधनस्य च उपरि अधिकं दमनं कर्तुं प्रतिज्ञां कृतवान् यत्, भ्रष्टानां विरुद्धं सशक्ततमं कार्यवाही कृत्वा एजेन्सीनां अन्वेषणार्थं सर्वकारेण "पूर्णं स्वतन्त्रता" दत्ता, कोऽपि न मुक्तः भविष्यति इति।आप-विरुद्धं गम्भीर-आरोपान् प्रमाणैः सह समं कृत्वा ततः लोकसभा-निर्वाचनं युद्धं कर्तुं तया सह गठबन्धनं कृतवान् इति कारणेन सः काङ्ग्रेस-पक्षे अपि पोटशॉट् कृतवान्

"अहं निःसंकोचेन वक्तुं इच्छामि तथा च देशस्य जनान् अपि वक्तुम् इच्छामि यत् मया एजेन्सीभ्यः पूर्णं स्वतन्त्रता दत्ता यत् ते भ्रष्टाचारिणः भ्रष्टाचारस्य च विरुद्धं सशक्ततमं कार्यं कर्तुं शक्नुवन्ति। सर्वकारः कुत्रापि हस्तक्षेपं न करिष्यति" इति प्रधानमन्त्री अवदत्।

"आम् ते (जाँचसंस्थाः) प्रामाणिकतया कार्यं कुर्वन्तु। भ्रष्टाचारे उलझितः कोऽपि व्यक्तिः कानूनात् पलायितुं न शक्नोति। एषा मोदी इत्यस्य गारण्टी अस्ति" इति पीएम अवदत्।सर्वकारः जाँचसंस्थानां दुरुपयोगं करोति इति आरोपं अङ्गीकृत्य मोदी विपक्षनेतृभिः कृतानां वक्तव्यानां उद्धरणं दत्तवान्, यथा स्वर्गीयः मुलायमसिंहयादवः यः यूपीए-सर्वकारेण तेषां विरुद्धं ईडी-सीबीआइ-इत्येतयोः उपयोगस्य आरोपं कृतवान् आसीत्।

"आपः मद्यघोटालं करोति, आपः भ्रष्टाचारं करोति, आपः बालकानां कक्षानिर्माणे घोटालं करोति, आप जलघोटालामपि करोति काङ्ग्रेसः आपविरुद्धं शिकायत, काङ्ग्रेसः आपं न्यायालयं प्रति कर्षति तथा च यदि कार्यवाही क्रियते तर्हि ते मोदीयाः दुरुपयोगं कुर्वन्ति" इति... प्रधानमन्त्रिणा उक्तम्।

सः विपक्षस्य उपरि महिलानां विरुद्धं अत्याचारस्य विषये चयनात्मक-आक्रोशस्य अपि आरोपं कृतवान् यत् तेषु कश्चन अपि पश्चिमबङ्गदेशे एकस्याः महिलायाः सार्वजनिकप्रहारस्य विषये एकं वचनं अपि न उक्तवान् इति।