भोपाल (मध्यप्रदेश) [भारत], प्रधानमन्त्रिनियुक्तस्य नरेन्द्रमोदीयाः शपथग्रहणसमारोहात् पूर्वं मध्यप्रदेशस्य मुख्यमन्त्री मोहनयादवः शनिवासरे प्रसन्नतां प्रकटयन् ९ जून दिनाङ्के यदा मोदी गृह्णीयात् तदा नूतनः इतिहासः निर्मितः भविष्यति इति अवदत् तृतीयवारं PM इति शपथं कृतवान्।

भाजपायाः नेतृत्वे एनडीए-पक्षः शुक्रवासरे संसदस्य केन्द्रीयभवने स्वस्य नवनिर्वाचितानाम् सांसदानां सभां कृत्वा रविवासरे भवितुं शपथग्रहणात् पूर्वं नरेन्द्रमोदीं स्वनेतृत्वेन चयनं कृतवान्। सः भाजपायाः नेता, एनडीए संसदीयदलस्य नेता च निर्वाचितः ।

भोपाले पत्रकारसम्मेलनं सम्बोधयन् सी.एम.यादवः अवदत् यत्, "जून-मासस्य चतुर्थे दिने प्रधानमन्त्रिणा राष्ट्रिय-लोकतांत्रिकगठबन्धनेन सह (एनडीए) सह स्वसर्वकारस्य निर्माणार्थं जनजनस्य जनादेशः प्राप्तः। अहं तस्मै अभिनन्दनं करोमि। कालः सः नेता निर्वाचितः।" सर्वसम्मत्या एनडीए सदस्यैः सर्वैः अभिनन्दनं कृतम् श्वः नूतनः इतिहासः नूतनः अध्यायः च लिखिष्यति यदा मोदी रविवासरे सायं राष्ट्रपतिभवने तृतीयवारं प्रधानमन्त्रीरूपेण शपथं गृह्णीयात्।

"मम, विधायकाः, मन्त्रिणः, मुख्यमन्त्रिणः, देशस्य १४२ कोटिजनाः च सहिताः सर्वे दलकार्यकर्तारः श्वः पवित्रदिनस्य प्रतीक्षां कुर्वन्ति। अहं श्वः अपराह्णे शपथग्रहणसमारोहे भागं ग्रहीतुं तत्र गमिष्यामि" इति सः अपि अवदत्।

सः अपि राज्यस्य हिताय स्वसर्वकारस्य उपक्रमानाम् विषये सूचनां साझां कृतवान् ।

"5 जून दिनाङ्के रायसेन्-मण्डले बेतवा-नद्याः उत्पत्तिस्थाने 'जलगंगा-संवर्धन-अभियानम्' आरब्धवान् । अस्य अभियानस्य अन्तर्गतं राज्यस्य जलस्रोतानां संरक्षणं स्वच्छतां च क्रियते । सम्पूर्णे राज्ये १६ जून-दिनाङ्कपर्यन्तं अभियानं निरन्तरं भविष्यति।" .जलसंरक्षणार्थं वयं ३०९० कोटिरूप्यकाणां ९९० कार्याणि आरब्धवन्तः इति सः अजोडत्।

राज्ये जलस्रोतानां मरम्मतकार्यं पर्यावरणसंरक्षणकार्यं च क्रियते। तदनन्तरं राज्यसर्वकारेण अपि राज्ये प्रायः ५.५ कोटिरूप्यकाणां थप्पड़ं रोपयितुं निर्णयः कृतः इति सी.एम.