राष्ट्रपतिभवने मित्रवतः समीपस्थदेशानां शीर्षनेतारः, राजनैतिकनेतारः, धार्मिकनेतारः, राजनयिकाः, व्यापारिनः, चलच्चित्रतारकाः च उपस्थिताः रङ्गिणः कार्यक्रमे राष्ट्रपतिं द्रौपदी मुर्मूः प्रधानमन्त्रिणः पदस्य गोपनीयतायाः च शपथं दत्तवान्।

उपस्थितेषु बाङ्गलादेशस्य प्रधानमन्त्री शेखहसीना, नेपालस्य प्रधानमन्त्री पुष्पकुमारदहाल 'प्रचण्डा', श्रीलङ्काराष्ट्रपतिः रणिलविक्रेमेसिंहः, मालदीवस्य राष्ट्रपतिः मोहम्मद मुइज्जु, मॉरिशसस्य पीएम प्रविन्दकुमार जुगनाउथः, भूटानस्य पीएम त्शेरिंग् टोबगे, सेशेल्सस्य उपराष्ट्रपतिः अहमद अफीफः, पूर्वः आसीत् राष्ट्रपतिः रामनाथकोविन्दः, भाजपा-नगरस्य दिग्गजनेता मुरली-मनोहर-जोशी, अदानी-समूहस्य अध्यक्षः गौतम-अदानी, सुपरस्टार-रजनीकान्तः, शाहरुखखानः, अक्षयकुमारः च, अनेकेषां क्षेत्राणां च अनेके प्रमुखाः व्यक्तिः च।