नवीदिल्ली, भारतीयवायुसेना (IAF) २०२५ तमस्य वर्षस्य मध्यभागे अन्तरिक्षस्टार्टअप-पिक्सेल्-संस्थायाः क्रीतानाम् उपग्रहान् प्रक्षेपयितुं शक्नोति, येन देशस्य सीमासु ततः परं च सतर्कतां स्थापयितुं तस्य क्षमतायां वृद्धिः भविष्यति।

बीआईटीएस पिलानी इत्यस्य युवा उद्यमिनः अवैस् अहमदः क्षितिजखण्डेलवालः च स्थापिते बेङ्गलूरु-नगरस्य मुख्यालयस्य पिक्स्सेल-स्पेस्-इत्यनेन सह आईएएफ-संस्थायाः अनुबन्धः कृतः, यदा ते उच्चतर-अध्ययनं कुर्वन्तः आसन्

अत्र सम्पादकैः सह अन्तरक्रियायां अहमदः अवदत् यत्, "अस्माभिः २०२५ तमस्य वर्षस्य अन्ते पूर्वं सः उपग्रहः अन्तरिक्षे उपरि स्थापनीयः, परन्तु सम्भवतः वयं २०२५ तमस्य वर्षस्य मध्यभागे लक्ष्यं कुर्मः" इति ।

सः अवदत् यत् पिक्सेल् इत्यस्य कार्यं उपग्रहस्य निर्माणं कृत्वा तत् IAF इत्यस्मै समर्पयितुं वर्तते, यत् अन्तरिक्षयानस्य संचालनं करिष्यति।

"iDEX कृते भारतीयवायुसेनायाः सन्दर्भे अस्माकं चिन्ता नास्ति यत् कार्याणि किं सन्ति। कार्याणि मुख्यतया सीमां दृष्ट्वा, अवैधपरीक्षणं, अवैधवृद्धिः इत्यादीनि वस्तूनि द्रष्टुं च भविष्यन्ति। परन्तु वयं न गच्छामः।" उपग्रहस्य संचालनं कुर्वन्तु" इति सः अवदत्।

रक्षामन्त्रालयस्य एकः उपक्रमः रक्षा उत्कृष्टतायाः कृते नवीनताः उद्योगं संलग्नं कृत्वा रक्षायाः एयरोस्पेस् च कृते नवीनतां प्रौद्योगिकीविकासं च पोषयितुं पारिस्थितिकीतन्त्रस्य निर्माणं उद्दिश्यते

पिक्सेल इत्यनेन लघुकृतबहुपेलोड् उपग्रहाणां आपूर्तिं कर्तुं IAFunder iDEX इत्यनेन सह अनुबन्धः कृतः अस्ति ।

एषः अनुबन्धः इलेक्ट्रो-ऑप्टिकल, इन्फ्रारेड्, सिन्थेटिक एपर्चर रडार, हाइपरस्पेक्ट्रल् च प्रयोजनार्थं १५० किलोग्रामपर्यन्तं लघुउपग्रहान् विकसितुं पिक्सेलस्य प्रयत्नाः आरभ्यते

२०१९ तमे वर्षे स्थापनायाः अनन्तरं पिक्सेल-संस्थायाः ७१ मिलियन-डॉलर्-रूप्यकाणां वित्तपोषणं संग्रहितम् अस्ति यत् कम्पनी मन्यते यत् स्वस्य २४ उपग्रहानां प्रक्षेपणार्थं पर्याप्तम् अस्ति -- अस्मिन् वर्षे षट्, आगामिवर्षे १८ च

"षट् उपग्रहाः, षट् फायरफ्लाईस्, वयम् अस्मिन् वर्षे अन्ते प्रक्षेपणस्य विषये वदामः तथा च मधुमक्षिकाः येषां प्रक्षेपणं वयं आगामिवर्षे कर्तुम् इच्छामः - सर्वाणि आधारभूतसंरचनानि भुक्ताः सन्ति। अतः अधुना वयं केवलं उपग्रहान् निर्माय शिरः अधः स्मः" इति अहमदः उक्तवान्‌।

सः अवदत् यत् षट् उपग्रहेभ्यः कम्पनी यत् राजस्वं प्राप्तवती तत् आगामिषु वर्षेषु तस्य स्थापनं करिष्यति इति सुनिश्चितं कर्तुं विचारः अस्ति।

अहमदः अवदत् यत् निवेशः त्वरणाय भविष्यति न तु जीवितुं, यत् अन्तरिक्षे किञ्चित् भिन्नम् अस्ति।

पिक्सेल इत्यनेन सिस-चन्द्र-अन्तरिक्षे अपि दृष्टिः स्थापिता - पृथिव्याः चन्द्रस्य परितः कक्षायाः च मध्ये स्थिते प्रदेशे ।

अहमदः अवदत् यत् कम्पनी उपग्रहान् अपि सिक्-चन्द्रकक्षासु स्थापयितुम् इच्छति यत् खनिजानाम् अन्येषां बहुमूल्यानां संसाधनानाम् अध्ययनार्थं भविष्ये अन्तरिक्षे बस्तीनां निर्माणार्थं उपयोक्तुं शक्यते।