भुवनेश्वर, बीजू जनता दल (भाजद) शनिवासरे इलेक्टिओ आयोग (ईसी) समीपं गत्वा पुरी लोकसभा निर्वाचनक्षेत्रस्य भाजपा नामितायाः साम्बी पत्रा इत्यस्याः उपरि आरोपं कृतवान् यत् सः केसरपक्षस्य चिह्नेन अलङ्कृतघटिकाः, तथा च निर्वाचनात् पूर्वं दुकानदारेभ्यः हाय फोटोग्राफं वितरति।

राज्यसभासदस्यायाः सुलातादेवस्य नेतृत्वे भाजदप्रतिनिधिमण्डलेन अस्मिन् विषये मुख्यनिर्वाचनपदाधिकारिणः (सीईओ), ओडिशायाः समक्षं याचिका प्रदत्ता अस्ति।

भाजदः स्वस्य याचिकायां आरोपं कृतवान् यत्, "अस्माकं ध्यानं प्राप्तम् यत् संबितपत्रः तस्य अभियानदलेन सह भाजपा-चिह्न-कमल-चिह्न-सज्जित-घटिकानां वितरणं कृत्वा स्थूल-दुराचारस्य आश्रयः कृतः, अपि च पात्रस्य छायाचित्रम् अपि" इति।

पत्रस्य एतत् कदमः मतदातान् प्रभावितं कर्तुं प्रकटप्रयासः इति आरोपं कृत्वा आदर्श आचारसंहितायां स्पष्टं उल्लङ्घनम् अपि इति आरोपयन् भाजदः अवदत् यत्, "पात्रस्य तस्य दलस्य च एतादृशानां निन्दनीयानां कार्याणां वयं दृढतया निन्दां कुर्मः। तत्कालं कठोरं च कार्यवाही करणीयम् इति अत्यावश्यकम् ईसी द्वारा एतां स्थितिं सम्यक् कर्तुं निर्वाचनप्रक्रियायाः पवित्रतायाः समर्थनं सुनिश्चितं कर्तुं च।"

एतेषां सर्वेषां घण्टानां कुलव्ययः पुरी-नगरस्य भाजपा-लोकसभाप्रत्याशीयाः व्ययस्य मध्ये योजितः भवेत् इति दलेन आग्रहः कृतः।

क्षेत्रीयदलनेतृभिः सम्बितपत्रस्य तस्य प्रचारदलस्य च विरुद्धं शीघ्रं निर्णायकं च कार्यवाही कर्तुं ईसीतः अनुरोधः कृतः।

दिने ईसी इत्यस्य समक्षं दाखिलायां अन्यस्मिन् याचिकायां भाजदः आरोपितवान् यत् ओडिशा-भाजपा-नेतारः उम्मीदवाराः च आयोगस्य नामस्य दुरुपयोगं कृत्वा ओडिशा-देशे निर्वाचन-कर्तव्यं कुर्वतां सरकारी-अधिकारिणः धमकीम् अददात्, भयभीताः च कुर्वन्ति।

भाजपानेतृभिः एतादृशेभ्यः धमकीभ्यः, धमकीभ्यः च निर्वाचनकर्तव्यं धारयन्तः सर्वकारीयाधिकारिणः रक्षितुं भाजदः ईसी इत्यस्य हस्तक्षेपं याचितवान् ।

भाजदस्य आरोपानाम् प्रतिक्रियां दत्त्वा ओडिशा-भाजपानेता बिरांची त्रिपाठी इत्यनेन उक्तं यत् सत्ताधारी दलं केवलं ओडिशा-नगरस्य जनानां विषये न चिन्तयित्वा "भ्रष्टानां" सर्वकारीय-अधिकारिणां रक्षणार्थं ईसी-पक्षे गतः।