रोमान्टिकानाम् हृदयेषु मानसूनस्य विशेषं स्थानं सर्वदा अस्ति । किन्तु अद्यपर्यन्तं प्रत्येकं बालिवुड्-चलच्चित्रं अनिवार्यतया स्वस्य लीड्स्-मध्ये "बारिश-वाला"-रोमान्स्-उत्सवम् अकरोत् ।

स्वाभाविकतया प्रत्येकस्य नवोदितस्य अभिनेतुः स्वप्नः एव यत् एकस्मिन् दिने स्वं पर्दायां द्रष्टुं, एतादृशस्य स्वप्नदृश्यस्य क्रमस्य शूटिंग् कृत्वा।

अनुभवस्य विषये वदन् राजवीरस्य भूमिकां निबन्धयन् पारसः अवदत् यत् – “वृष्टौ रोमान्टिकनृत्यक्रमस्य शूटिंग् सर्वदा स्वप्नः एव आसीत्, अस्य विशेषस्य क्रमस्य शूटिंग् अपि स्वप्नसाकारः आसीत्” इति

“मुम्बई-वृष्टेः मध्ये एतत् जीवन्तं भवति स्म इति कारणेन अहं अतिवास्तविकतां अनुभवामि स्म । अहं बालिवुड्-चलच्चित्रं पश्यन् वृद्धः अस्मि, स्पष्टतया च अभिनेतात्वेन अहं सर्वदा एतादृशं किमपि शूटिंग् कर्तुम् इच्छामि स्म” इति सः अपि अवदत् ।

पालकी इत्यस्य भूमिकां निर्वहन्त्याः अड्रिजा इत्यनेन स्वस्य उत्साहः साझाः कृतः यत् “मम मनसूनऋतुः बहु रोचते, यदा अहं ज्ञातवान् यत् पारसः अहं च वर्षायां दृश्यस्य शूटिंग् कर्तुं गच्छामः इति तदा अहं यथार्थतया उत्साहितः अभवम्” इति

“एषः एकः प्रियः क्षणः आसीत् यत्र मम पात्रं पालकी जेलतः बहिः आगत्य राजवीरं (परसः) आलिंगयति। तस्मिन् मौसमे शूटिंग् करणं खलु अतीव आव्हानात्मकम् आसीत्, परन्तु शॉट् इत्यनेन सन्तुष्टं दलं दृष्ट्वा अस्मान् यथार्थतया प्रसन्नाः अभवन्, अस्माकं परिश्रमः फलं प्राप्तवान् इति मन्ये” इति सा समाप्तवती

पारसः अद्रिजा च यदा मुम्बई-वृष्टेः मध्ये स्वस्य स्वप्न-क्रमं जीवितवन्तौ, तदा प्रेक्षकाणां कृते रोचकं भविष्यति यत् यदा पालकी अन्ते जेलतः बहिः आगत्य स्वमातापितरौ मिलति तदा किं भवति इति।

प्रीता (श्राद्धार्य), करण (शक्ति आनन्द), राजवीर (परस), पालकी (अद्रिजा), शौर्य (बसीर अली) इत्येतयोः जीवनस्य परितः अयं शो परिभ्रमति ।

'कुण्डली भाग्य' ज़ी टी.वी.

व्यावसायिकमोर्चे अद्रिजा 'संन्याशी राजा' इत्यस्मिन् बिम्बो, 'मौ एर् बारी' इत्यस्मिन् 'मौ,' 'दुर्गा और चारू' इत्यस्मिन् चरु इत्यस्य भूमिकायाः ​​कृते प्रसिद्धा अस्ति । सा 'इम्ली', 'दुर्गा दुर्गेश्वरी', इत्यादिषु शोषु अपि अभिनयं कृतवती अस्ति ।

पारसः 'मेरी दुर्गा', 'लाल इश्क', 'अनुपमा', 'कुमकुम भाग्य' इति कृते प्रसिद्धः अस्ति ।